________________
तइअं चोरं बोल्लाविऊण, लत्ताए पहरिअ 'तुम्हाओ पाहाणो वि सोहणो' इअ सतिरक्कारं अद्धचंदेण निक्कासिओ । चउत्थो तु पच्छामुहं किच्चा गद्दहमारोहिऊण सव्वनयरंमि भमाडिउमाइट्ठो । अवराहस्स एगत्ते भिन्नभिन्नदंडो एएसिं कहं दिन्नो कुमारमंतिण त्ति अच्छरिअसंजुआ सव्वे सहाजणा जाया । तेर्सि हिययगयभावं नाउं 'चउण्हं चोराणं कि जायं' ति निरूवणत्थं रण्णा चरपुरिसो पेसिओ ।
एगपहरंमि गए सो चरपुरिसो समागओ समाणो नरिंदं कहेइ – "हे महाराय ! पढमो कोमलेण वयणेण उवलंभिओ संतो गेहे गंतूण, अप्पं पि उवलंभं असहंतो जीहं दंतेहिं पीसिऊण मच्चु पत्तो । बीओ परुसक्खरेहिं तिरक्करिओ सो 'अहं कयाऽवि मुहं न दंसिस्स' ति कहिऊण विएसं गओ । तइओ जो सहामझे ताडिओ, सो गिहाओ बाहिरं गंतुं न इच्छेज्जा । चउत्थो उ जो गद्दहमारोहिऊण नयरभमणमाइट्ठो सो उ गद्दहोवरिं परंमुहमुववेसिअ नयरे भमाडिज्जमाणो, विविहावमाणवयणेहिं च पउरेहिं हीलिज्जमाणो निल्लज्जो नियघरसमीवं समागओ संतो तक्कोउहल्लदंसणत्थागयनिअभज्जं कहेइ – 'अहुणाऽहं अवसिट्ठासु दोसु रच्छासु भमिअ सिग्धं आगमिस्सं, तओ तुमं जलं सिग्धं उण्हं कुणेसु' इअ चरपुरिसकहिअवुत्तंतं सुणिऊण सव्वे कुमारमंतिस्स बुद्धि पसंसन्ति । . उवएसो -
सब्भावं च असब्भावं, चउचोराण पेक्खिअ । तुम्हे कुमारमंतिव्व, 'होह तह परिक्खगा' ॥ समावराहचोराण सिक्खाए कुमारमंतिणो कहा समत्ता ॥
गुज्जरकहाए
(३) तरणब्भासे सेट्ठि-नाविआणं कहा
सुट्ठ नाणं सुहा लच्छी, रमणी सुंदरी तहा
निप्फलं तं विणा धम्मं, एत्थ सेट्ठिस्स नायगं ॥ एगया कोवि धणवंतो सेट्ठी नावमारुहिऊण समीवदीवं वच्चंतो अत्थि । तस्स पासे महाघडिआलयं वट्टइ । नाविगो घडिआलयं दटुं तत्थाऽऽगओ । सेट्ठि पुच्छइ – 'हे सेट्ठि ! अहुणा केत्तिलो समओ संजाओ ?। सेट्ठिणा वुत्तं – 'किं तुमं घडिआलयं न पाससि ?' । पासामि अहं, किंतु घडियालयनाणकला मम नत्थि । पुणो वि सेट्ठिणा पुढे – 'ववहारनाणं तुमए सिक्खिअं न वा ?' तेणुत्तं – 'दीणस्स मम को सिक्खणं देज्जा?' । सेट्ठिणा भणिअं - 'जइ तुमं न भणित्था, तेण तव जीवणस्स चउत्थभागो मुहा गओ' । पुणरवि सेट्ठिणा पुढे – “किं तुं परिणीओ सि न वा ?' । तेणुत्तं – 'कटेण जीवणनिव्वाहं करोमि, एरिसाए दीणावत्थाए मज्झ को कन्नं देइ ?, कया वि को वि कन्नं देज्जा, तह वि दुक्खेण उयरं भरंतो हं तीए निव्वाहं कहं करेमि ?' । सेट्ठिणा उत्तं - 'इत्थि पुत्तं च विणा संसारे किं सुहं होज्जा?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org