________________
कवड्डिआमेत्तं कहिअं, जओ इमीए कण्णच्छिद्दे सलागा पक्खिविआ, सा बीअकन्नच्छिद्दाओ निग्गया । तओ सा एवं उवदिसेइ - "जयंमि धम्मसोयारा तिविहा उत्ता, पढमो सोयारो एरिसो होइ, जो अप्पहियगरं वयणं सुणेइ, सुणित्ता अवरकण्णाओ निस्सारेइ, न य तयणुसारेण पयट्टेइ । सो सोयारो पढमपुत्तलिगासरिसो ओ, तस्स किंपि मुल्लं न" । अओ मए पढमसोयारसमपढमपुत्तलिगाए मुल्लं कवड्डियामेत्तं कहिअं १ ।
बीअपुत्तलिगाए कण्णे पक्खित्ता सलागा मुहेण निग्गया, सा एवं कहेइ - "जयंमि केवि सोयारा एआरिसा हुंति, जे उ अप्पहियगरं वयणं सुणंति, अन्नं च उवदिसंति, किंतु सयं धम्मकिच्चेसु न पवट्टंति, एरिसा सोयारा बीअपुत्तलिगासरिसा नायव्वा" तओ बीअपुत्तलिगाए मुल्लं मए रूवगमेगं कहिअं २ ।
तइअपुत्तलिगाए कण्णे पक्खित्ता सलागा बाहिरं न निग्गया, परंतु हियए ओइण्णा, सा एवं उवदिसइ – “केवि भव्वजीवा मम सरिच्छा हवंति, जे उ परलोगहियगरवयणं उवउत्ता सम्मं सुणेइरे, धम्मकज्जेसु जसत्तिं पवट्टंते, एरिसा सोयारा तइअपुत्तलिगाए समाणा नायव्वा" तओ मए तइअपुत्तलिगाए मुल्लं लक्खरूवगं ति जाणाविअं ३ ।
एवं कालीदासस्स वयणं सोच्चा भोयनरिंदो अन्ने वि य पंडिआ संतुट्ठा | सो वइएसओ पराइओ समाणो तं चंदगलक्खं नरिंदग्गओ ठवेइ । राया तं सव्वं कालीदासस्स अप्पेइ ।
एसो
पुत्तलीतिगदितं नच्चा सन्नाणदायगं । 'धम्मस्सवणकम्मंमि, हियएण पवट्टह' ॥
धम्मोवएससवणे पुत्तलिगातिगस्स कहा समत्ता ॥
"
(२) समावराहचोराणं सिक्खाए कुमारमंतिणो कहा
Jain Education International
"जारिसो माणवो होइ, सिक्खणं तस्स तारिसं ।" समावराहचोरेसुं, कुमारस्से - ह नायगं ॥
पाडलिउत्तनयरे जियसत्तुनरिंदस्स कुमारा नाम चउबुद्धिनिहाणो पहाणो आसि । सो जारिसा अवराहिणो आगच्छंति ताणं परिक्खिअ, तारिसं दंडं देइ । एगया कोट्टवालेण चउरो चोरा कुमारमंतिणो पुरओ ठविआ । कुमारमंती तेसिं बुद्धीए परिक्खं करिऊण दंडं दाहीअ, जहा पढमचोरस्स उत्तं "तुं भद्दओ वि होऊण, एरिसं अकज्जं काउं तुव किं जुत्तं' ?, किं तव एयं सोहेइ ? गच्छसु तुं, मा कयावि एवं कुणेज्जा" इअ वोत्तूण मंतिणा सो विसज्जिओ । बीअं चोरं आहूय मंतिणा सावमाणं परुसक्खरपुरस्सरं वुत्तं – “हे मुरुक्खसेहर ! सुकुलुप्पन्नेणाऽवि तुमए एरिसं कज्जं कयं, किं ते लज्जा विनाऽऽगया ? गच्छसु, मुहं मसीए लिंपसु, मा मुहं पुणो दंसेसु त्ति ?” सो वि विसज्जिओ ।
९३
For Private & Personal Use Only
गुज्जरकहाए
-
-
www.jainelibrary.org