SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ माता यदाऽहं बालाऽऽसं तदा न कदाऽप्यनृतं वदामि स्म । तर्हि भवत्या तत् कदा प्रारब्धम् ?! पुत्रः (चिकित्सकं) महोदय ! पूर्वमहं यत् सर्वमपि गृहकार्य सानन्दं करोमि स्म तदिदानी न कर्तुं शक्नोमि । कृपया मां परीक्षताम् । (परीक्षणानन्तरं) कृपया स्पष्टभाषया वदतु - किं जातं ममेति । चिकित्सकः भवान् अलसः सञ्जातोऽस्ति । इदानीं चिकित्सापरिभाषया तदेव कथयतु, येनाऽहं मम पत्न्यै तद् बोधयितुं शक्नुयाम् ! रुग्णः माधवः माता मातः ! इतः परमहं न कदाऽपि शालायां गमिष्ये । किमिति भोः !? पश्यतु मातः ! अहं पठितुं लेखितुं वा नैव जानामि, शिक्षकश्च मां वदितुं नैवाऽनुमन्यते !! माधवः शिक्षकः (विद्यार्थिन) कानि तानि त्रीणि पदानि यानि प्रायशो बहवो विद्यार्थिनः प्रयुञ्जते ? विद्यार्थी अहं नैव जानामि ! शिक्षकः सत्यमुक्तं भवता । रमणः पिता पितः ! ह्यो भवता यद् गणितसङ्कलनं कर्तुं मे साहाय्यं कृतं तत् सर्वथा मिथ्याऽभवत् । एवं वा ? तदर्थं क्षमा याचे भोः ! न कामपि चिन्तां करोतु, यतो न कोऽप्यन्यः पिता तत्र सफलोऽभवत् !! रमणः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy