SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कथा व्याय्यात् पथः प्रविचलन्ति पदं न धीराः मुनिरलकीर्तिविजयः बृहस्पतिर्देवतानां गुरुरासीत् । तस्य पुत्रः कचो मृतसञ्जीवनी विद्यां शिक्षितुं शुक्राचार्यस्य सान्निध्ये उषितवान् । गुरुः सदैव प्रसन्नो यथा स्यात् तथा स तं भक्त्योपासते स्म । ___ असुराणां गुरोः शुक्राचार्यस्य पुत्रीरासीद् देवयानी । साऽपि कचाय स्निह्यति स्म । अन्यदा कच: शुक्राचार्यस्य गाश्चारयितुं वनं गतवान् । राक्षसानां देवानां च परस्परं प्रबलो विरोध आसीत् । अतो राक्षसाः सम्भूय विचारितवन्तो यद् बृहस्पतेः पुत्रं कचं मारयेम चेत् स मृतसञ्जीवनी विद्यां शिक्षितुं न प्रभवेत् नाऽपि चाऽन्येभ्यः शिक्षयेदिति । एवं विचार्य ते वने स्थितं कचं हतवन्तः । ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy