________________
कथा
व्याय्यात् पथः प्रविचलन्ति पदं न धीराः मुनिरलकीर्तिविजयः
बृहस्पतिर्देवतानां गुरुरासीत् । तस्य पुत्रः कचो मृतसञ्जीवनी विद्यां शिक्षितुं शुक्राचार्यस्य सान्निध्ये उषितवान् । गुरुः सदैव प्रसन्नो यथा स्यात् तथा स तं भक्त्योपासते स्म । ___ असुराणां गुरोः शुक्राचार्यस्य पुत्रीरासीद् देवयानी । साऽपि कचाय स्निह्यति स्म ।
अन्यदा कच: शुक्राचार्यस्य गाश्चारयितुं वनं गतवान् । राक्षसानां देवानां च परस्परं प्रबलो विरोध आसीत् । अतो राक्षसाः सम्भूय विचारितवन्तो यद् बृहस्पतेः पुत्रं कचं मारयेम चेत् स मृतसञ्जीवनी विद्यां शिक्षितुं न प्रभवेत् नाऽपि चाऽन्येभ्यः शिक्षयेदिति । एवं विचार्य ते वने स्थितं कचं हतवन्तः ।
६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org