________________
कामयते
'आगच्छतु ह्यधुना श्रीरामः । लोकः भवतु नूनमभिरामः || अत्र कोऽपि परहितं न पश्यति, सर्वत्रैव च स्वार्थो नृत्यति ॥ अज्ञः लोलुपतामवगच्छति, मनोरमा मानवता नश्यति ।
नास्ति दृश्यते शान्तिविरामः ।
आगच्छतु ह्यधुना श्रीराम: ॥ ' ( संस्कृत०, पृ. ६५)
अपि
न केवलं मानवताया रक्षणाय, दानवतायाश्च संहरणाय श्रीरामस्य चरितमादर्शभूतं विद्यते, तु परिवारनियोजनायाऽपि स सततं संस्मरणीयोऽस्ति ।
'अभिरामं श्रीरामं पश्यतु, तस्याऽऽदर्शं मनसि च रक्षतु । मितपरिवारयुतः सः रामः, सुस्मरणेन भवति विश्रामः ॥
तस्य सुकर्म च हृदये धार्यम् ।
कुलनियोजनं सम्यक् कार्यम् ॥' (संस्कृतः, पृ. ८२)
परिवेशपरिशुद्धिः समग्रविश्वस्य कृते नितरामपेक्ष्यते । तत्राऽपि गीतकारस्योपदेशः स्मर्तव्योऽस्ति । सोऽन्तः परिवेशशुद्धिमपि वाञ्छति
Jain Education International
*
'वप वप सम्यक् वृक्षसमूहम्, ' त्यज त्यज दोषं दुविधाव्यूहम् ।
जलमध्ये न तु मलं विसर्जय,
जलं जीवनं सम्यग् रक्षय ॥' (संस्कृत०, पृ. ९२)
गेयता गीतानां मुख्यं तत्त्वं मन्यन्ते विद्वांसः । यद्यपि कृतिरियं प्रसादगुणोपेता सद्भावसम्पूरिता च विद्यते, तथापि सर्वत्र गीतेषु गेयताया माधुर्यं न प्रसादयति मानसम् । यत्र तत्र मुद्रणस्खलितानि सन्ति ( द्र० - पृ० १, ५, ७, ९२ - इत्यादि) तानि भाविनि संस्करणे संशोधनीयानि सन्ति । न केवलं बालानां कृते, अपि समेषां कृते कृतिरियं पठनीया संग्राह्या च । जयतु संस्कृतं संस्कृतिश्च । 'पठनीया ननु संस्कृतभाषा ।' (अत्रैव पृ. १८)
★ अत्र पाठश्चिन्त्यः, मुद्रणत्रुटिर्वा ।
५४
For Private & Personal Use Only
www.jainelibrary.org