________________
रोधरूपोऽस्ति, अन्यजनानां समक्षं निन्दादिकं कृत्वा मेऽपयशः प्रसारयति चेति । एवमाजीवनं द्वयोर्मनसि द्वेषग्रन्थिरुत्पत्स्यते, तथा तयोः शक्तिः परस्परं सङ्घर्षे एव नक्ष्यति । कदाचिच्च - सर्वत उपेक्षितः स जनो "मयि किमपि कार्यं कर्तुं शक्ति स्ति, अहं बुद्धिविहीनो दुर्बलश्चाऽस्मि" इति लघुताग्रन्थिनाऽपि बद्धो भवति । पश्चाद् हताशस्य जनस्य चित्ते पुनः कार्योत्साहप्रेरणं त्वतीव दुष्करं भवति ।
बन्धो ! व्यक्तौ शुभाऽशुभा चेति द्विविधा शक्तिविद्यते । “एतादृशं कार्यं कुर्यां, धनमुपार्जयेयम्, उच्चशिक्षणं गृहीत्वा महत् पदं प्राप्नुयां च, येन कुटुम्बे समाजे च मम प्रसिद्धिः स्यात्, मम च प्रभुत्वं प्रसरेत्, तथाऽन्येऽपि सर्वे जना मां प्रशंसेयुः" इति सर्वेऽपि जना इच्छन्त्येव, ततस्तदर्थं ते स्वशक्तिमुपयुञ्जन्ति चाऽपि । निमित्तमधिकृत्य जीवः कार्यं करोति, ततो यदि योग्यो मार्गदर्शकस्तमुपलभ्येत तर्हि तज्जनस्य शक्तिः समाजोपयोगीनि बहूनि कार्याणि कुर्यात् । किन्तु यदि योग्यसम्पर्को न स्यात्, अथवा सर्वैर्जनैः पुनः पुनः स उपेक्ष्यते तर्हि तस्य सर्वाऽपि शक्तिरहितमार्गे प्रवहेत् सुषुप्ता वा तिष्ठेत् ।
भो ! वाल्मीकेभूतकालः कीदृश आसीत्, तत्तु सर्वेऽपि जानन्त्येव । स्वजीवने तेन किं किं न कृतमकार्यम् ? अन्येषां पीडने लुण्टने चैव स्वशक्तेरुपयोगः कृतः, किन्तु यदा तेन योग्य: पथदर्शकः सम्प्राप्तस्तदा तस्य जीवनं परिवर्तितं जातम् । पश्चात् स्वशक्त्याऽनेकेषां कृते कल्याणमार्गः प्रवर्तितस्तेन । एवं यद्येकः क्रूरो लुण्टाकोऽपि महर्षिरभवत् तहि दुष्टः किं सज्जनो न भवेत् ? अवश्यं शक्यमस्ति ।
बन्धो ! पूर्वग्रहस्य ग्रन्थेर्मोचनमतीव दुष्करमस्ति । स्वविचाराणामुपरि यस्याऽङ्कुशोऽस्ति, हिताहितस्य विवेकोऽस्ति यस्य चित्ते, तथाऽन्येषां दुर्गुणानामुपेक्षां विधाय गुणग्राही भवति यः, स एवाऽस्मात् पूर्वग्रहाद् मुक्तो भवितुं शक्तोऽस्ति ।
अत्र महोपाध्यायश्रीयशोविजयवाचकस्य पतिः स्मृतिपथमायाति ।
परकीयजनस्य गुणलवं निरीक्ष्य यः प्रमोदते तथाऽऽत्मनो दोषलवमपि दृष्ट्वा य उद्विजते स एव सज्जनो धर्मी च ।
यदि वयं पूर्वग्रहं विहाय केवलमेतां पङ्क्तिं चिन्तयेम तर्हि क्षणेनैव बहूनि सत्कार्याणि भवेयुः, एवं कुटुम्बे समाजे च परस्परं सौहार्द प्रेम शान्तिश्चाऽपि प्रवर्धेरन् । एष एव गुणानुरागः । पूर्वग्रहयुक्तो जनो न कदाऽपि गुणानुरागी भवति ।
अन्ते, पूर्वग्रहेणोद्भवतोऽलाभान् विज्ञाय स्वस्थतया विवेकमग्रेकृत्य त्वया जीवने वर्तनीयम्, एषैव शुभकामना ।
१. थोडलो पण गुण परतणो, सांभली हर्ष मन आण रे ।
दोषलव पण निज देखतां, निर्गुण निज आतम जाण रे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org