________________
Jain Education International
जानद्भिश्चतुरोक्तिमार्गनिपुणैः कार्तान्तिकैः सर्वदा तस्मान्निन्द्यममुं वदन्ति सुधियो धूर्तानुकूलं कलिम् ॥७०॥ विचारस्वातन्त्र्यं गणितमथ विज्ञानमखिलं कलिः प्रोत्साह्याऽयं विकचयति लोकस्य धिषणाम् । तथाऽप्यन्धश्रद्धां यदि समवलम्ब्याऽत्र कतिचित् प्रतार्यन्ते धूर्तेर्ननु क इह दोषः कलियुगे ? ॥७१॥ धर्मं लोके सकलसुखदं सुप्रतिष्ठं विधातुं मत्स्यन्यायं प्रतिभटयितुं दुर्बलानां विरुद्धम् । पूर्वं देवा नृपतिमसृजन् हन्त वृद्धे कलौ तु क्षीणो राज्ञां जगति महिमा राज्यमास्ते प्रजानाम् ॥७२॥ स्वैराचारं सकलजनताहानिदं भूपतीनां
स्वाच्छन्द्यं तत्सचिवसमितेस्संनियन्तुं च भूयः । राजस्वाम्यं शिथिलमभवल्लोकतन्त्रं हितं तत्स्थाने सम्यग्विनिहितमिदं कः कलेत्र दोषः ? ॥७३॥ विद्यन्ते कवयो रसाम्बुनिधयो विद्योतते भारती सन्तरसन्ति समस्तशास्त्रनिचयस्वान्ता विशुद्धान्तराः । भक्ताः श्रेष्ठगुणा भवन्ति भगवत्कैङ्कर्यबद्धादराः किं वा नाऽस्ति कलौ यदेनमवजानन्तः स्तुवन्तीतरान् ॥ ७४ ॥ उत्पातेषु महत्सु मानवकुले त्रस्ते विनाशोन्मुखे संक्लिष्टान् परिरक्षितुं कृतधियो धावन्ति सेवाचणाः । विस्मृत्य स्वसुखं परोपकृतये बद्धादरास्तादृशा
राजन्ते कलौ कथं नु तमिमं निन्दन्तु सल्लोचनाः ॥७५॥ रुग्णांश्चिकित्सति विनोदयते विषण्णान्
विश्वासपूर्णहृदयान् कुरुते समस्तान् । दुःखार्दितान् सपदि सान्त्वयति प्रकामं वैद्यः कलौ प्रतिनिधिः किल देवतानाम् ॥ ७६ ॥ प्राणाः प्रियाः सकलजन्तुगणस्य नित्यं मर्त्यस्य तेषु नितराम् अधिको विमोहः । वैद्यान् विना न खलु तत्परिरक्षणं स्यात् तस्माद् भिषग् भवति देववदत्र पूज्यः ॥७७॥
२७
For Private & Personal Use Only
www.jainelibrary.org