SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सारस्वतानां मान्यः हेमचन्दः ॥ डॉ. वासुदेव वि. पाठक: ‘वागर्थ' हेम्नः तेजस्विता यत्र, शैत्यं चन्द्रस्य शोभते । जाते तयोश्च संयोगे हेमचन्द्रायितं वरम् ॥ आचार्ये हेमचन्द्रेऽस्ति सारस्वतमहोज्ज्वलम् । गौरवं गूजरातस्य भारतस्य च गौरवम् ॥ मणिकाञ्चनसंयोगः सुवर्णस्य सुगन्धिता । द्विगुणितं हि वैशिष्ट्यं हेमचन्द्रे तथाऽभवत् ॥ स कलिकालसर्वज्ञः नानाशास्त्रविशारदः । मान्यः सारस्वतानां च संस्कृतानां विशेषतः ॥ श्रीसिद्धराजस्य सुज्ञत्वमेव श्रीहेमचन्द्रस्य वप्रसादः। सारस्वतं तेन कृतं प्रदानं भव्या कृता संस्कृतकर्मशोभा ॥ सार-दाः शारदापुत्राः साम्प्रते लोकविश्रुताः । आचार्यों हेमचन्द्रस्तु राजते पूर्णचन्द्रवत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy