SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्थेयमित्यादयो महत्त्वपूर्णा शिक्षापाठाः प्राप्तास्तथा चरितालेखनमेतत् कुर्वता नितान्तं चित्तप्रसन्नता हृदयप्रफुल्लितता च प्राप्ता । एते सर्वेऽपि लाभा नन्दनवनकल्पतरुमाध्यमेन संस्कृतसाहित्यवाचकानामपि स्यरित्याशासमानो विरमामि । - - - - - - - - - नाम सन्दर्भग्रन्थसूचिः अस्मिन् चरितालेखनेऽन्येषु च लेखेषु विविधा ग्रन्था लेखाश्चोपयुक्ताः सन्ति । तेषां सूचिरत्र प्रदत्ताऽस्ति । संस्कृत-प्राकृतग्रन्थाः गूर्जरभाषापुस्तकानि ग्रन्थनाम ग्रन्थकारः लेखकः कुमारपालप्रतिबोधः सोमप्रभाचार्यः कलिकालसर्वज्ञहेमचन्द्राचार्य डॉ. रमणलाल ची. शाह प्रबन्धचिन्तामणिः मेरुतुङ्गाचार्यः आचार्य हेमचन्द्र डॉ.वि.भा.मुसलगांवकरः प्रबन्धकोशः राजशेखरसूरिः श्रीहेमचन्द्राचार्य धूमकेतुः विविधा आचार्याः राजर्षिकुमारपाल पुरातनप्रबन्धसङ्ग्रहः धूमकेतुः हेमसमीक्षा मधुसूदन मोदी कुमारपालप्रबन्धः अज्ञातः कर्ता जैन जर्नल, एप्रिल-१९६८ विविधा लेखकाः प्रभावकचरितानि प्रभाचन्द्रसूरिः जैनपरंपरानो इतिहास त्रिपुटीमहाराजाः कुमारपालचरितसङ्ग्रहः विविधा आचार्याः जैनसाहित्यनो संक्षिप्त इतिहास मोहनलाल द. देसाई लेखः महान् आचार्य श्रीहेमचन्द्रसूरि राजर्षि कुमारपाल श्रीमद् हेमचन्द्राचार्यनी कृतिओ हेमचन्द्राचार्य- शिष्यमण्डल श्रीमद् हेमचन्द्राचार्य हेमचन्द्राचार्यनी अपभ्रंशसेवा मध्यकालीन भारतना महावैयाकरण कवि हेमचन्द्राचार्य जैनदर्शन अने हेमचन्द्राचार्य गूर्जरलेखाः लेखकः आगमप्रभाकरमुनिश्रीपुण्यविजयजी पुरातत्त्वाचार्य श्रीजिनविजयजी मोतीचंद गि. कापडिया भोगीलाल सांडेसरा मोहनलाल द. देसाई चतुरभाई शं. पटेल पं. अंबालाल प्रेमचंद शाह जयन्त ठाकर डॉ. नगीन जी. शाह --------
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy