________________
अधुनाऽन्यमप्युपकारं कुर्वन्तु । कृपया मत्कृते तीर्थकर - चक्रवर्ति-वासुदेव-प्रतिवासुदेव - बलदेवादीनां चरितानि संसृजन्तु यत्पठनेन मे कल्मषाणि विनश्येयुः' । तदा हेमचन्द्राचार्यैस्तस्य प्रार्थना स्वीकृता, सरसया सरलया मधुरया गिरा च त्रिषष्टेरपि पूर्वोक्तानां महापुंसां चरितानि निबद्धानि तानि च त्रिषष्टिशलाकापुरुषचरित - महाकाव्यमिति प्रसिद्धानि । अत्राऽर्थे च ते स्वयमेवोचुर्यथा
-
जिष्णुश्चेदि - दशार्ण - मालव- महाराष्ट्रापरान्तान् कुरूसिन्धूनन्यतमांश्च दुर्गविषयान् दोर्वीर्यशक्त्या हरिः । चौलुक्यः परमार्हतो विनयवान् श्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥ पापर्द्धि- द्यूत-मद्यप्रभृति किमपि यन्नारकायुर्निमित्तं तत् सर्वं निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । स्वामिन् ! ऊर्व्यां निषिद्धं धनमसुतमृतस्याऽथमुक्तं तथाऽर्हच्वैत्यैरुत्तंसिता भूरभवमिति समः सम्प्रतेः सम्प्रतीह ||
पूर्वं पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्ञया साङ्गं व्याकरणं सुवृत्तिसुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रयच्छन्दो-ऽलङ्कृति-नामसङ्ग्रहमुखान्यन्यानि शास्त्राण्यपि ॥
लोकोपकारकरणे स्वयमेव यूयं, सज्जा: स्थ यद्यपि तथाऽप्यहमर्थयेऽदः । मादृग्जनस्य परिबोधकृते शलाका-पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशच्चारु गिरां प्रपञ्चे ॥
(त्रिषष्टिशलाकापुरुषचरितमहाकाव्य - प्रशस्तिः ॥ )
ततः कुमारपालेनाऽपि महाग्रन्थस्यैतस्याऽन्येषामपि हेमचन्द्राचार्यविरचितानां ग्रन्थानां कृते भूि व्ययं कृत्वा देश-विदेशेभ्यस्तालपत्राणि आनायितानि तेषु च सर्वेषामपि ग्रन्थानां बह्वयः प्रतिकृतयो लेखयित्वा एकविंशतिर्ज्ञानकोशाः कारिताः, विविधमहानगरेषु च प्रेषिताः ।
एवं तेनाऽन्यान्यपि बहूनि सत्कार्याणि कृतानि यथा - स्वराज्ये प्रजानां सर्वाण्यपि शुल्कग्रहणानि निषिद्धानि, निरन्तरं दानशाला: प्रवर्तिताः, स्वपूर्वजैः कारितानां देवालयानां जीर्णोद्धाराः, प्रभूतनूतनमन्दिरनिर्माणं च, तारणदुर्गे चाऽतिविशालजिनालयस्य निर्माणमित्यादि कृतम् । तथा तस्य मनसि सर्वानपि दीनदुर्गतादिजनान् सुखीकर्तुं हार्दी भावनाऽऽसीत् साऽपि तेन यथाशक्ति पूर्णीकृता । हेमचन्द्राचार्या अपि
* अद्याऽपि समग्रे राज्ये विशालतयाऽद्वितीयमिदं जिनमन्दिरं गूर्जरराज्ये तारणगिरौ विराजते ।
७४