SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्राप्यतेऽतो वृथा शोकं मा कृथाः' इति सान्त्वनमपि प्रदत्तम् । ___ततः सिद्धराजेनैतत् प्रमाणीकर्तुं नैमत्तिका अप्येतदर्थं पृष्टाः । तैरपि च स्वीयनिमित्तबलेन तत् तथैव दृष्ट्वा राज्ञे निवेदितम् । एतेन सिद्धराजस्य महद् दुःखं जातम् । कुमारपालस्योपरि तस्य हृदये द्वेषभावो जागृतः । तेन चिन्तितं यद् 'यावदयं जीविष्यति तावन्मे पुत्रो नैव भविष्यति, अत एनमेव प्रथमं घातयामि' । ततस्तेन कुमारपालं मारयितुं बहवः प्रयत्नाः कृताः किन्तु भाग्यबलात् स सर्वदाऽपि रक्षितोऽभवत् । इतश्च चामुण्डरायशासनकालादेव चौलुक्यानां मालवदेशं जेतुं स्वप्न आसीत् । सिद्धराजजयसिंहो हि स्वपराक्रमेण तं स्वप्नं सफलीकतवान । तेन मालवेशो नरवर्मा भीषणयुद्धे जितो मालवदेशे च स्वशासनाधिकारो नियोजितः । यदा स स्वनगरं प्रतिनिवृत्तस्तदा समस्तप्रजाभिस्तस्य विजयं निमित्तीकृत्य महोत्सवः कृतः । सर्वैर्धर्मगुरुभिरपि तदवसरे तस्याऽऽशीर्वचनान्युक्तानि । यदा च राजा हेमचन्द्राचार्याणां पुरतः समागतस्तदा तैरपि तस्याऽऽशीर्वादरूपेण श्लोकोऽयमुक्तः - भूमि कामगवीं स्वगोमयरसैरासिञ्च, रत्नाकरा ! मुक्तास्वस्तिकमातनुध्वमुड़प ! त्वं पर्णकम्भीभव । धृत्वा कल्पतरोर्दलानि सरलैदिग्वारणास्तोरणा न्याधत्त स्वकरैविजत्य जगतीं नन्वेति सिद्धाधिपः । तच्छ्रवणेन सिद्धराजस्य हृदयेऽपार आनन्दो जातः । स आचार्यान् सादरं नमस्कृत्य स्वप्रासादं गतः । तत आस्थानमण्डपे तेन धारानगर्या आनीतानि सर्वाण्यपि वस्तूनि प्रदर्शितानि । तेषु चैको ग्रन्थसङ्ग्रहोऽप्यासीत् । तं निरीक्षमाणो राजा भोजव्याकरणं नाम ग्रन्थं दृष्ट्वाऽऽचार्यान् पृष्ट्वान् – 'प्रभो ! किमेत'दिति । आचार्येरपि तं ग्रन्थं विलोक्य भोजराजप्रशस्तिः कृता, कथितं च - 'भोजराजेन व्याकरणमेतद् विरचितमस्ति, अधुना च गूर्जरदेशे बहुत्रेदमेव व्याकरणं पाठ्यते' । एतन्निशम्य सिद्धराजेन चिन्तितं - 'मया यत् पराक्रमस्फोरणं कृत्वा मालवदेशो जितस्तत्तु पाशवं बलमासीत् । यद्यहं तस्य सरस्वतीधाम्नः संस्कारितां साहित्यसृष्टिं चाऽत्र प्रकटयेयं तडेंव मे वास्तविको जयः' । ततस्तेन सभायां स्थितान् पण्डितानुद्दिश्य कथितं – “किमस्माकं देशे नास्ति तादृशः कोऽपि पण्डितो यः स्वप्रतिभया नूतनं व्याकरणं विरचयेत्, तथा चाऽस्मद्देशेऽस्मदीयमेव व्याकरणं पाठ्येत ?' विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे । सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् ।। सर्वैरपि पण्डितैः कथितं – 'राजन् ! व्याकरणादिग्रन्थसृष्टौ किल हेमचन्द्राचार्या एव प्रभविष्णवो नाऽन्यः कश्चित्' । सिद्धराजस्य मनसि तु तेषामेव नामाऽवर्तत किन्तु तेन सर्वेषां साम्मत्यमपि प्राप्तम् । तेनाऽऽचार्येभ्यो विज्ञप्तम् - ६२
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy