________________
Rad
PO)
॥ श्रीपार्श्वनाथस्तोत्रम् ॥ स्व. प्रवर्तकमुनिश्रीयशोविजयः
ते सर्वदैव भुवने न च शोचयन्ति क्लेशापदं सपदि ते प्रविमोचयन्ति । तान् वैरिणोऽपि वचनैर्न च वञ्चयन्ति ये त्वां सुपुष्परचनैररमर्चयन्ति ॥॥ ते कर्मरज्जुनिगडं त्वतिखण्डयन्ति सूक्तैर्विदग्धसमितिं सुविमण्डयन्ति । ते वैरिचक्रमपि चाऽत्र न चण्डयन्ति ये त्वत्स्तवेन दुरितन्त्वतितुण्डयन्ति ॥२॥ विघ्नव्रजं सततमेव निवारयन्ति बुद्ध्या त एव सदसच्च विचारयन्ति ॥ आपत्ततिं जिनवर प्रविदारयन्ति त्वद्भक्तिमेव हृदि ये प्रविधारयन्ति રો ते सिद्धिसौधगमने परितूरयन्ति संसारघोरविपिनं परिचूरयन्ति ॥ ते लोभमित्रनिवहं परिशूरयन्ति ये त्वलवस्तवभरं परिपूरयन्ति पापप्रवाहमिह ते परिपीलयन्ति पुण्यव्रजं प्रतिदिनं परिकीलयन्ति ॥ कामाममार्गमनिशं परिमीलयन्ति ये त्वन्नवस्तवभरैः परिशीलयन्ति ॥५॥ श्रोतॄन् सुधर्मवचनैर्भुवि पावयन्ति मायालताञ्च विकटां परिलावयन्ति ॥ तेऽल्पं जनानपि कदापि न दावयन्ति ये त्वां सुधारसमयं हृदि भावयन्ति ॥६॥ ते तोषपोषवचनैः परितूषयन्ति ध्यानामृतं धृतिगताः परिचूषयन्ति ॥ सज्ज्ञानदानमनिशं परिपूषयन्ति ये स्वं मनस्तव नवैः परिभूषयन्ति
છો ते पापपङ्कमनिशं परिशोषयन्ति क्रूरान् विरोधविततानपि तोषयन्ति ॥ चारित्रकन्दमतुलं परिपोषयन्ति त्वां पार्श्व पार्श्व इति ये परिघोषयन्ति ॥८॥ ते ज्ञानदानमनिशं प्रविदासयन्ति शान्तिं त एव हृदये त्वधिवासयन्ति ॥ दुष्कर्मकर्दममलं प्रविहासयन्ति ये भक्तितस्तव मनः प्रविकासयन्ति ॥७॥
ते दुःखाग्नि शमदमजलैर्देव ! निर्वापयन्ति स्वीयानेहःक्षणमपि वृथा नैव ते यापयन्ति संत्रस्तानामभयमनिशं सर्वतो दापयन्ति ये त्वद्भक्तिप्रवणहृदयं सद्गणे ख्यापयन्ति