SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ महतां - पुरुषाणां वा राष्ट्राणां वा पक्षाणां वा - युद्धेऽथवा संघर्षे त्रासस्त निर्दोषाणां प्रजानामेव भवतीति तथ्यं अनया सूक्त्या वर्णयत्याचार्यः - "वनभङ्गाय सम्फेटो मत्तयोहि वनेभयोः ॥" मनस्तापेन सन्तप्तानां जनानां चन्द्रमा अपि सूर्यायते, अमृतमपि विषायते, शीतमप्युष्णायते इत्येवं अत्यल्पशब्दैरित्थमाचार्यः सूचयति - "न तापो मानसो जातु, सुधावृष्ट्याऽपि शाम्यति ॥" सुभिक्षं दुर्भिक्षं च धनिकानां साधनसम्पन्नानां जनानां कृते भिद्यते । तेषां सुभिक्षे विना मूल्येनाऽल्पमूल्येन वा यथेच्छधान्यादिप्राप्तिरस्ति, दुर्भिक्षे तु किञ्चिदधिकमूल्यं दत्त्वाऽपि ते तु स्वेष्टमवाप्नुवन्त्येव, अतस्तेषां कृते न विशेषो भेदः परिस्थितिद्वये । ये तु साधनहीनाः निर्धना दरिद्राश्च, तेषां कृते दुर्भिक्षं तु स्यादेव दुर्भिक्षम्, अथ च सुभिक्षकालोऽपि तेषां कृते दुर्भिक्षतुल्य एव भवति । भिक्षाऽवाप्तेरभावाद्धनादिसाधनाभावाच्च । इममर्थं निरूपयन्नाचार्यो मार्मिकामुक्तिं कथयति - "निर्धनस्य सुभिक्षेऽपि, दुर्भिक्षं पारिपार्श्वकम् ॥" स्वकीयायाः स्त्रियाः परिभवं ऋते पाण्डुपुत्रान् कः सहेत ? न केवलं मनुष्याः, अपि तु पशवोऽपि तं नैव सहन्ते इति सनातनं लोकव्यवहारमुच्चारत्याचार्य एवम् - "नारीपरिभवं राजन् ! सहन्ते पशवोऽपि न ॥" कामदेवस्य माहात्म्यं सर्वस्मिन् काले, सर्वैविद्वद्भिः, सर्वैः शास्त्रकारैः, सर्वत्र देशेषु निरपवादतया स्वीकृतं गीतं चाऽस्ति । आचार्योऽपि तत् स्वकीयवाण्या गायतीत्थम् - "हिमं सह्येत हेमन्ते, ग्रीष्मे च तपनातपः । झञ्झावातोऽपि वर्षासु, न पुनर्योवने स्मरः ॥" 'निरस्तपादपेदेशे, एरण्डोऽपि द्रुमायते' - इति प्रसिद्धाऽस्ति लोकोक्तिः । तामनुसरन्नाचार्योऽपि लिखति स्म - "निर्वक्षदेशे क्रियते, ह्येरण्डस्याऽपि वेदिका ॥" स्त्रियो मिथो विवदमाना बहुशः सर्वत्र च प्राप्यन्ते । मन्दमतयस्तत्र हस्तक्षेपं कृत्वा विवाद वर्द्धयन्त्येव, न शमयितुं शक्ताः । व्यवहारचतुरास्तु स्त्रीभ्य एव तासां विवादशमनकार्यं समर्प्य ततो निवर्तन्ते। एवं कृते तासां विवादः शीघ्रं सौकर्येण च शाम्यतीति चतुरजनानामनुभवः । एतन्मनसिकृत्येवाऽऽचार्येण लिखितम् - "स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव हि युज्यते ॥" द्रोणगुरुणा दुर्योधनायाऽऽदिष्टं – सर्वथा दोषमुक्तं जनं मार्गयाऽऽनय च । तेन गुर्वादेशानुसरणाय २३
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy