________________
अथ गीतिप्रकरणम्
गीतिवृत्तम्
व्यक्तिविशेषं वन्दे, सत्यपि च प्रस्तुतेतरश्लेषे ।
रागानर्तितमतिगं, रुद्रत्वं समदृशं च कमपीह ॥ ६ ॥ षड्भिः कुलकम् ॥
उपगीतिवृत्तम् स्तम्भितवादिस्तम्भातिशयेन स्तम्भनेशेन । धर्मोकस्तम्भेनाऽऽढ्यभुवमलङ्कुर्वतां तेषाम् ॥७॥
उद्गीतिवृत्तम्
दधति सुदर्शनरत्नं, पुरुषोत्तमतामपि प्रवराम् ।
कृष्णत्वगदाकर ते, विजहाना अपि सदा च ये तेषाम् ॥८॥
आर्यागीतिवृत्तम्
सकलकलाभाजः शुचिपक्षोदितोदितवरोदयाः सन्तोऽपि ।
परिहृतदोषाकरताः कक्षीकृतमित्रताश्च किल ये तेषाम् ॥९॥ इति गीतिप्रकरणम् ॥
अथ वैतालीयप्रकरणम्
वैतालीयवृत्तम्
आनन्द भास्वरा वराः, कल्याणधरा ये क्षमाधराः । पार्थिवता यैरुपेक्षिता, तेषां वै बुधसद्मनां सदा ॥ १० ॥
औपच्छन्दसिकवृत्तम्
सर्वसुमतिशेखराश्च सर्वासुमतिविशेषविनाकृता जगत्याम् । परिवर्जितपाक्षिक ग्रहा ये यदपि विज्ञानाश्रिताश्च तेषाम् ॥ ११ ॥ आपातलिकावृत्तम्
मध्यस्थतया विदिता ये, उपलोकाग्रसिद्धितयाऽपि । चारुक्रमपद्मगता ये, रसभाजोऽपि जडाशयकान् ॥१२॥
दक्षिणान्तिकावृत्तम्
अतीतभूषास्तथाऽपि ये, सदा सुमनसाभ्यर्चितक्रमाः । सदा प्रसन्नीकृता यकैः, व्रताः सुमनसां सत्फलप्रदैः ॥१३॥