SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अनुभूतिशतकम् डॉ. अभिराजराजेन्द्रमिश्रः माधुर्यं कोमलत्वञ्च धत्ते पक्वं फलं यथा । नरस्तथैव वार्धक्ये जायते कोमलो मृदुः ॥१॥ मातुर्धातुः पितुर्मित्रात् लोकादपि सुगोपितम्। जानात्यात्मा स्वकं पापं सोऽथवा जगदीश्वरः ॥२॥ पापमाश्रित्य संवृद्धो न जातः कोऽपि पर्वतः । वरं वल्मीकभावोऽसौ ततः पुण्यसमाश्रयैः ॥३॥ येऽभिराजस्य हन्तारो ये वाऽकारणवैरिणः । हन्त तेऽपि हता द्विष्टा लक्ष्यन्ते स्वयमात्मना ॥४॥ १. रचनाकालः ८.८.०९ (१-२६) १६.८.०९ (२६-५०) ३०.८.०९ (५१-७०) १.९.०९ (७१-१०१) १४
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy