________________
२. श्रीवीरस्तुतिः
<शरबन्धः >
Lo
सर्व
Ᏹ
भ
सर्व
त्र
奸
धी
tot to
दा
FF v to
न्मा
म्
न्न
तम्
रितो
षण
सर्वदा दारितोन्मादं सर्वर्द्धिधिषणैर्नुतम् ।
वन्दे वीरं महाधीरं भवसत्रत्रसन्नतम् ॥
४
३. श्रीजिनस्तुतिः <त्रिशूलबन्धः>
दा
स
वि
तम्
सि
how m
भा
सा
ज
म
द्दा
उ
उद्दामतेजसा भासद्देहसौन्दर्यभासितम् ।
तं सदाऽदासतं देवं वंदेत विदितं दिवि ॥