SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मृदङ्गदासः (पञ्चशतरूप्यकाणि दृष्ट्वा, सहर्षम्) वत्स नकुलदास ! अद्यतनं कार्यं तु सिद्धमेव । तदनेन धनेन प्रत्यग्रच्छागमांसमानय । रुचिरं भोजनं करिष्यामो वयम् । कुम्भदासः अन्ते च मोहिनीपानं कृत्वा निश्चिन्तं स्वप्स्यामः । मृदङ्गदासः मोहिनीपानम् ? साधु साधु ! साधूक्तं त्वया । मोहिनीपानमपि भविष्यत्येव । ॥ पटाक्षेपः ॥ द्वितीयं दृश्यम् (वृद्धोऽसौ तृतीयदिवस एव म्रियते । मृतकस्य कश्चित्सम्बन्धी रक्षिस्थानके नियुक्तः । स सर्वं वृत्तं निशम्य क्षुब्धो जायते । सप्तमे दिवसे पुनरागन्तव्यमिति सम्बन्धिमुखात् श्रुत्वा स सर्वां योजनां सविस्तरमवगमय्य पञ्चम एव दिवसे पुनरासादयति मृदङ्गदासकुटीरम् ।) कुम्भदासः (कुटीरं प्रति पुरस्सरन्तं जनं प्रति) भोः ! क्व गम्यते? कोऽस्ति भवान् ? पुरुषः अये ! न प्रत्यभिज्ञातवान् माम् ? पञ्चदिनेभ्यः प्रागेव पञ्चशतरूप्यकाणि दत्तानि मया ! कण्ठामृतवटीं मह्यं दत्तवान् भवान् ! कुम्भदासः (सभयम्) आम् ज्ञातम् । परन्तु तस्मिन् दिने स्ववृद्धतातेन सह समागतो भवान् । नाऽसौ दृश्यतेऽद्य । स तु गतः । कुम्भदासः (सातङ्कम्) क्व गतः? पुरुषः यत्र सर्वे गच्छन्ति । यमालयम् । कुम्भदासः किं किम् ? यमालयं गतः? रक्षिपुरुषः अरे जाल्म ! किमशुभं भणसि ? ममाऽऽलयं गतः इति भणति भ्रातृवर्यः । कुम्भदासः (आश्वस्तस्सन्) ममाऽऽलयं गतः । अर्थात् गुरुवर्यार्णामौषधोपचारैः स्वास्थ्यं लब्ध्वा तवाऽऽलयं गतः । मन्ये तवाऽऽलयः क्वचिद् ग्रामाञ्चले वर्तते । (सवितर्कम) भद्र ! तर्हि किमर्थमद्य समायातोऽसि? किमपरः कोऽपि रुग्णोऽस्ति? रक्षिपुरुषः अहमस्मि रोगग्रस्तः । अहम् अङ्गभङ्गदासः (इति रोगमभिनयति) कुम्भदासः (ससाध्वसम्) अङ्गभङ्गदासः ? रक्षिपुरुषः अथ किम् । अङ्गभङ्गानां विकलाङ्गानां दासः सेवकः अङ्गभङ्गदासः । इदमेव मम नाम । पुरुषः १०६
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy