________________
अस्य ग्रन्थस्य पूर्वार्धे १५१ पद्यानि विलसन्ति, उत्तरार्धे च १५५ । पूर्वार्धे-उत्तरप्रदेशे उन्नावजनपदे सीतारामत्रिपाठी निवसति स्म । स जगरानिनाम्नी पत्नीमङ्गीकृतवान् । तस्मिन् काले दासतापाशबद्धा भारतीया वयांसीव करुणं रुरुदुः । तौ दम्पती देशं विपद्ग्रस्तनमनुभूय, साम्राज्यवादस्य विनाशकारी सत्क्रान्तिकारी चाऽस्माकं सुतः स्यादिति विचार्य, शिवमन्दिरं च गत्वा शिवं स्तुतवन्तौ ।
'न वाञ्छावः स्वर्गं वरद ! न च निर्वाणपदवीम् न वा प्राज्यं राज्यं न च सुरपपौरन्दरपदम् । न सिद्धि नो विद्यां न च धनद ! वित्तं न च सुखम् ।
विमुक्तां काङ्क्षावो हर ! परकराद् भारतमहीम्' (आ०, पू० ३३) शिवप्रसादेन पञ्चमपुत्रत्वेन जगरानिदेवी चन्द्रशेखरं १९०६ ख्रिष्टाब्दे जुलाईमासे त्रयोविंशे दिनाङ्के जनयामास । पितुः कलप्रयत्नैः शिशुः चन्द्रशेखरः प्रतिदिनं चन्द्र इव शुक्लपक्षे ववृधे । प्रारम्भतः तस्य स्वातन्त्र्यनिष्ठां भयशून्यतां च विलोक्य बाला हृदयेन तं नेतारं स्वीचक्रुः । स कदाचिच्छिवप्रतापविचित्रचित्राणि विलोक्य, तयोस्त्यागमदम्यवीर्यं द्विषद्विरोधं निजधर्मनिष्ठां च संस्मृत्य, तौ च भक्तिभावेन शिरसा प्रणम्य प्रतिज्ञां चकार -
'यावन्न गौराङ्गकुनीतिभीतिभीतामिमां भारतवर्षभूमिम् ।
मुक्तां विधास्ये परतन्त्रतातस्तावन्न यास्यामि सुखं न शान्तिम् ॥' (आ., ५.८२)
इत्थं प्रतिज्ञाय स सदा जगतीविलासाद् विरतः स्वतन्त्रप्राप्तिनिमित्तभूतयत्नान् अन्वपश्यत् । क्रान्तिबलेन स्वतन्त्रतामानेतुकामः स संस्कृतभाषां पठितुं काशी जगाम । त्रयोदशाब्दः स तत्र बालान् आहूय सपत्नसैन्यम् आन्दोलयामास । 'क्व ते गृहं का च तवाऽस्ति माता, कस्ते पिता किं च तवाऽभिधानम् ?' इति दण्डाधिकारिणा पृष्टः स समुवाच - 'कारा मेऽस्ति गृहं च भारतमही माता मनोज्ञा मम, श्रीरामोऽस्ति पिता समम्यजरिपूनाजादनामास्म्यतः ।' (आ०, ५. १२६) वेत्रैः तं पञ्चदशकृत्वः प्रहर्तुं स दण्डाधिकारी समाख्यत् । वेत्रैः परिताड्यमानः स भूमौ पपात किन्तु प्रतिज्ञां न जहौ । एवं साहसादिगुणैः मित्राणि प्रोत्साहयन्, शत्रून् परितापयन् स प्रवीरः स्ववयसः पूर्वार्धे हि महतीं कीर्तिमर्जयत् ।
उत्तरार्धे च - अमन्दशौर्या आजादमुख्या गृहवैभवादितृणाय मत्वा क्रान्ति प्रारेभिरे । अस्त्रशस्त्रक्रयाय सैन्यसञ्चालनाय चाऽर्थस्याऽपेक्षां विचार्य ते विगहितमपि दस्युवृत्तिं स्वीचक्रुः । चन्द्रशेखरेण प्रेरिता रामप्रसादबिस्मिलादयः काकोरिनामस्थले शासकीयं कोषं लुलुण्ठः । चन्द्रशेखरं भक्तसिंहं च विहाय निगृहीताः सर्वे क्रान्तिकारिणो रामप्रसादबिस्मिलादयो गलबन्धतीर्थे शरीरं जहुः । शोकापन्नोऽपि चन्द्रशेखरो गूढवपुः समस्ते देशे स्वसैन्यं विपुलीचकार । आजीवनं मारुतिवत् स ब्रह्मचर्यव्रतं दधार, वने रणे भीषणसङ्कटे च धृतिं न तत्याज । यदा यदा दानववृत्तिगौराः प्रह्लादकल्पान् भारतीयान् किल प्राघर्षयन्, तदा तदा ते नृसिंहसदृशेन तेन विमर्दिताः । तैः स प्रवीरोऽज्ञातवासा पाण्डुपुत्रा इव वशं नाऽऽयात् । तन्निग्रहकारिणे
९४