SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः परमवन्दनीयेषु, श्रीविजयशीलचन्द्रसूरीमहोदयेषु, 'सादरं प्रणमामि' नन्दनवनकल्पतरुः-२३ प्राप्य नितरां प्रमुदितोऽस्मि । महावीरवाणी- पार्श्वनाथस्तोत्रम्-जिनेश्वरप्रार्थनाप्रभृतिभिः पारम्परिकवन्दनाभिः सह राजेन्द्रमिश्रा गलज्जलिकाः, ताराशङ्करशर्मणां त्रिरङ्ग, रामकिशोरमिश्राणां कविकवयित्रीगीतानि चेतो हरन्ति । अस्मिन्न आस्वादे स्थिताः प्रौढाः विचाराः चिन्तनधाराश्च संवेदनामतिक्रम्य स्याद्वादजिनसेनकाव्यविचार-उपमानप्रमाणेषु संक्रान्ताः सन्ति । अनूदितकाव्यानि, कथा, नाटकं, प्राकृतलेखाश्च सहृदयहृदयसंवादं साधयन्ति । रोचकं मुखपृष्ठम्, उत्तमकर्गजं, शोभनमुद्रणं बन्धनं च पत्रिकायाः उत्तरोत्तरमभिवृद्धि प्रस्तुवन्ति । And hand वाचकानां प्रतिभावः परमादरणीयाः श्रीविजयशीलचन्द्रसूरिमहाराजा:, आदरणीया कीर्तित्रयी, Jain Education International 2010_04 Loren ०१-११-०९ डॉ. नारायणदाशः कथासरित् पत्रिकायाः सम्पादकः Kolkata नन्दनवनकल्पतरोः २३ तमोऽङ्कः सम्प्राप्तः । सम्प्रति प्रतिदिनं महाविद्यालये अस्योपयोगो भवति । तृतीयवर्षे पठन्त्यः सर्वाः विद्यार्थिन्यः इममङ्कमवलोकितवत्यः । ताभिः प्रसन्नता प्रकटिता । ता अपठितसंस्कृतस्य प्रश्नपत्रं पाठयामि । तत्र नन्दनवनकल्पतरुस्थं संस्कृतमनुवदामो वयम् । 6 दि. १३-११-०९ For Private & Personal Use Only अनिलः र. द्विवेदी जामनगरम् wlaun www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy