________________
वाचकानां प्रतिभावः
परमवन्दनीयेषु, श्रीविजयशीलचन्द्रसूरीमहोदयेषु, 'सादरं प्रणमामि'
नन्दनवनकल्पतरुः-२३ प्राप्य नितरां प्रमुदितोऽस्मि ।
महावीरवाणी- पार्श्वनाथस्तोत्रम्-जिनेश्वरप्रार्थनाप्रभृतिभिः पारम्परिकवन्दनाभिः सह राजेन्द्रमिश्रा गलज्जलिकाः, ताराशङ्करशर्मणां त्रिरङ्ग, रामकिशोरमिश्राणां कविकवयित्रीगीतानि चेतो हरन्ति । अस्मिन्न आस्वादे स्थिताः प्रौढाः विचाराः चिन्तनधाराश्च संवेदनामतिक्रम्य स्याद्वादजिनसेनकाव्यविचार-उपमानप्रमाणेषु संक्रान्ताः सन्ति । अनूदितकाव्यानि, कथा, नाटकं, प्राकृतलेखाश्च सहृदयहृदयसंवादं साधयन्ति । रोचकं मुखपृष्ठम्, उत्तमकर्गजं, शोभनमुद्रणं बन्धनं च पत्रिकायाः उत्तरोत्तरमभिवृद्धि प्रस्तुवन्ति ।
And hand
वाचकानां प्रतिभावः
परमादरणीयाः श्रीविजयशीलचन्द्रसूरिमहाराजा:, आदरणीया कीर्तित्रयी,
Jain Education International 2010_04
Loren
०१-११-०९
डॉ.
नारायणदाशः
कथासरित् पत्रिकायाः सम्पादकः
Kolkata
नन्दनवनकल्पतरोः २३ तमोऽङ्कः सम्प्राप्तः । सम्प्रति प्रतिदिनं महाविद्यालये अस्योपयोगो भवति । तृतीयवर्षे पठन्त्यः सर्वाः विद्यार्थिन्यः इममङ्कमवलोकितवत्यः । ताभिः प्रसन्नता प्रकटिता । ता अपठितसंस्कृतस्य प्रश्नपत्रं पाठयामि । तत्र नन्दनवनकल्पतरुस्थं संस्कृतमनुवदामो वयम् ।
6
दि. १३-११-०९
For Private & Personal Use Only
अनिलः र. द्विवेदी जामनगरम्
wlaun
www.jainelibrary.org