________________
वाचकानांप्रतिभावः
पादलिप्तपुरम् पूज्या कीर्तित्रयी, प.पू. आ.राजयशसूरीश्वराणां आज्ञया विश्रुतयशविजयस्य अनुवन्दना ।
नन्दनवनकल्पतरोः शाखा त्रयोविंशतिः प्राप्ता सानन्दं पठिता। भवतां श्रमस्य बुद्धेश्च अनुमोदना जाता । अनेके रुचिकरा विषयाः पठिताः । 'पशु-पक्षिणां संवेदनशीलता' नाम्ना (शोध)लेखः (मुनिकल्याणकीर्तिविजयस्य) अतीव महत्त्वं अर्हति । पशु-पक्षिणां जीवनं परोपकाराय भवति । येन केनाऽपि कार्येण तेषां हिंसा नैव कार्या इति आगतमिति तात्पर्य फलतः सर्वेषां विदितं भवेत् ।
सर्वे लेखाः कथाश्च स्वस्वस्थाने शोभन्ते, प्राकृतविभागस्त अतीव शोभतेतराम्।
वाचकानांप्रतिभावः
आश्विनस्य कृष्णा त्रयोदशी
कीर्तित्रयीं सादरं वन्दे ।
नन्दनवनकल्पतरु:-२३ प्राप्तः । अङ्केऽस्मिन् मुनित्रैलोक्यमण्डनविजयस्य सरलाः स्याद्वादसिद्धान्ताः इत्ययं स्तम्भोऽतीवाऽरोचत् । तदर्थं धन्यवादानर्हति स । अन्येऽपि विभागाः सर्वे प्रशंसनार्हाः । भवतां प्रयासोऽयं वाग्देवतायाः तुष्टयै भविष्यतीति आशासे ।
मुनिवैराग्यरतिविजयः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org