SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वाचकानांप्रतिभावः पादलिप्तपुरम् पूज्या कीर्तित्रयी, प.पू. आ.राजयशसूरीश्वराणां आज्ञया विश्रुतयशविजयस्य अनुवन्दना । नन्दनवनकल्पतरोः शाखा त्रयोविंशतिः प्राप्ता सानन्दं पठिता। भवतां श्रमस्य बुद्धेश्च अनुमोदना जाता । अनेके रुचिकरा विषयाः पठिताः । 'पशु-पक्षिणां संवेदनशीलता' नाम्ना (शोध)लेखः (मुनिकल्याणकीर्तिविजयस्य) अतीव महत्त्वं अर्हति । पशु-पक्षिणां जीवनं परोपकाराय भवति । येन केनाऽपि कार्येण तेषां हिंसा नैव कार्या इति आगतमिति तात्पर्य फलतः सर्वेषां विदितं भवेत् । सर्वे लेखाः कथाश्च स्वस्वस्थाने शोभन्ते, प्राकृतविभागस्त अतीव शोभतेतराम्। वाचकानांप्रतिभावः आश्विनस्य कृष्णा त्रयोदशी कीर्तित्रयीं सादरं वन्दे । नन्दनवनकल्पतरु:-२३ प्राप्तः । अङ्केऽस्मिन् मुनित्रैलोक्यमण्डनविजयस्य सरलाः स्याद्वादसिद्धान्ताः इत्ययं स्तम्भोऽतीवाऽरोचत् । तदर्थं धन्यवादानर्हति स । अन्येऽपि विभागाः सर्वे प्रशंसनार्हाः । भवतां प्रयासोऽयं वाग्देवतायाः तुष्टयै भविष्यतीति आशासे । मुनिवैराग्यरतिविजयः। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy