________________
रावणः (साधुरूपेण) मातर ! भिक्षां देहि । स्त्रीः गृह्यताम् रावणः रेखामिमामुल्लङ्घयतु । स्त्रीः यथाऽऽदेशः । रावणः हा हा हा ! नाऽहं साधुः, अहं तु रावणः ! स्त्रीः नाऽहमपि सीता, अहं तु दासी !
मोहनः सोहन ! कुशलोऽसि रे? सोहनः अरे ! बहु सुख्यस्मि मित्र ! । मोहनः तत् कथम्? सोहनः किं त्वं जानासि यद् हारमोनियम-वाद्यस्य वादनं ममाऽतिप्रियम् ? मोहनः अरे ! हारमोनियमवादनं तु त्वया शिक्षितमेव न । यदा कदाऽपि त्वं
वादयसि तदाऽपरे सर्वेऽपि मस्तकवेदनया पीड्यन्ते । सोहनः परं तेनैव मम लाभो जातो रे !। मोहनः तच्च कथम् ? सोहनः एकदा प्रातिवेशिक आगत्य मामुक्तवान् - भ्रातर् सोहन ! इतः परं
यदि भवान् कदाऽपि हारमोनियम-वाद्यं नैव वादयिष्यति तर्हि
प्रतिपिञ्जमहं सहस्ररूप्यकाणि दास्यामि । मोहनः त्वया किं कृतम् ? सोहनः अहं तद् वाद्यं तमेव विक्रीतवान् । मोहनः कियन्ति रूप्यकाणि प्राप्तानि? सोहनः ३४००० रूप्यकाणि । मोहनः वाह ! किं करिष्यस्यथ तेन धनेन ? सोहनः हम्.... बृहत् किमपि 'पियानो'वाद्यं क्रेतव्यमिति विचारयामि ।
१११
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org