SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कथा मुनिधर्मकीर्तिविजयः भावनगरराज्यस्य महाराजः कस्यचित् साधुमहात्मनो दर्शनार्थं गतवान् । साधोः समीपे आसीनस्य तस्य राज्ञो दृष्टिः साधोः वस्त्रस्योपरि पतिता । तद् वस्त्रमतिकलात्मकं स्यूतमासीत् । सौचिकोऽपि समीपे एवाऽऽसीनः । भो ! तन्तुवाय ! किमेतद् वस्त्रं भवता स्यूतम् ? अन्तरम् राजा पृष्टवान् आम्, इत्युक्तं सौचिकेन । राजोक्तवान् - एतादृशं वस्त्रं सीवित्व मह्यमपि देयम् । अपेक्षानुरूपं मूल्यं दास्यामि । सौचिक आह- राजन् ! भवतः कृते यत् कार्यं तत्तु उच्चतममेव करणीयम्, न काऽपि चिन्ता कार्या । - उत्साहेन निपुणबुद्ध्या च कलात्मकं वस्त्रं प्रगुणीकृत्य राज्ञे प्रदत्तवान् सौचिकः । Jain Education International राज्ञा दृष्टं तद् वस्त्रम् । प्रसन्नतामनुभवतः सतोऽपि राज्ञश्चित्तं न पूर्णतस्तुष्टि प्राप्तम् । ततो राजोवाच - भो ! वस्त्रं तु कलात्मकं सीवितं, किन्तु साधोस्तस्य वस्त्रेण सदृशं नैतत् प्रतिभाति । सौचिकः प्रोक्तवान् - अन्नदातर् ! अत्र कलया सह मम हृदयस्य प्रेमाऽपि मीलितमस्ति । तादृशं प्रेम तु पुनः कथं जागृयात् ? ७१ For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy