________________
काव्यानुवादः
गृह्णन्तु
सागर खारो छे ओम न कहो पण रत्नो लई लो. छास खाटी छे ओम न कहो पण माखण लई लो. कादव खराब छे ओम न कहो पण कमळ लई लो. माणस खराब छे ओम न कहो पण गुण लई लो.
Jain Education International
समुद्रो लवणोऽस्ति इति मा वदन्तु किन्तु रत्नानि गृह्णन्तु । तक्रमम्लमस्ति - इति मा वदन्तु किन्तु नवनीतं गृह्णन्तु ॥ पङ्को मलिनोऽस्ति - इति मा वदन्तु किन्तु पद्मं गृह्णन्तु । मनुष्यो दुष्टोऽस्ति इति मा वदन्तु किन्तु गुणान् गृह्णन्तु ॥
-
अनु. सा. धृतियशा श्रीः
५२
For Private & Personal Use Only
www.jainelibrary.org