SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः गृह्णन्तु सागर खारो छे ओम न कहो पण रत्नो लई लो. छास खाटी छे ओम न कहो पण माखण लई लो. कादव खराब छे ओम न कहो पण कमळ लई लो. माणस खराब छे ओम न कहो पण गुण लई लो. Jain Education International समुद्रो लवणोऽस्ति इति मा वदन्तु किन्तु रत्नानि गृह्णन्तु । तक्रमम्लमस्ति - इति मा वदन्तु किन्तु नवनीतं गृह्णन्तु ॥ पङ्को मलिनोऽस्ति - इति मा वदन्तु किन्तु पद्मं गृह्णन्तु । मनुष्यो दुष्टोऽस्ति इति मा वदन्तु किन्तु गुणान् गृह्णन्तु ॥ - अनु. सा. धृतियशा श्रीः ५२ For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy