________________
-
वाचकानां प्रतिभावः
कीर्तित्रयीम् विजयशीलचन्द्रसूरिज्योत्स्नामयीं प्रकटनन्दनकल्पवृक्षम् । षाण्मासिकीमुदितवार्षिकपक्षपाली साहित्यखेचरसभूचरहर्षहेतुम् ॥ सप्राकृतां सरल-संस्कृत-नूत्नरम्य-सद्वृत्तबोधनपरां रापत्रिकां स्वाम् । लोके विशुद्धनयभावमहो ! ददानां अर्हज्जनाचरितसंस्तुतिमावयामः ॥
प्राकृतस्य संस्कृतभाषानुवादं केऽपि इच्छन्ति यदि साध्यं योग्यं च नीतिपद्यानां ए तथा क्रियतां नाम अनभ्यस्तप्राकृतानामति अभ्यासपाठो भविष्यति ।
अरैयर् श्रीरामशर्मा
D MEASE
I VIVAAAAAMWA PMISSwimma
वाचकानां प्रतिभावः
माननीयेषु विजयशीलचन्द्रसूरिमहोदयेषु,
सादरं विकसन्तुतमां मे प्रणतयः । कुशलो कुशलं कामये "स्वस्ति" नन्दनवनकल्पतरुं प्राप्य नितरां प्रसीदति मे चेतः । वस्तुतः नन्दनवनकल्पतरुकर्तारः संस्कृतकल्पोद्याने कल्पतरव एव । तत्रस्थाः कथा काव्यानि लेखाश्च मनो हरन्ति मे ।
डॉ. नारायणदाशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org