________________
IM
वाचकानां प्रतिभावः - सम्पूज्याः सद्गुरुचरणाः, मान्या कीर्तित्रयी, प्रशस्ताः मुनयश्च, सादरं नमस्काराः ।
दिव्यानां देवानां नन्दनं वनम् नन्दने वरे च कल्पतरुश्शोभनम् । नूनं यत्साध्यं, सारस्वतं मतम् सद्गुरोः प्रसादतश्च सर्वं सिद्धम् ।। ज्योतिर्गमय भद्रैषा प्रार्थना प्रभुपादयोः । तथा निवारिता स्याद्धि कृपयैवान्धकारिता ।। किन्तु जानंश्च पश्यश्च, दुर्गुणानां हि पोषणम् ।
क्रियते चेत्तदा विश्वं को नामोज्ज्वालयिष्यति । 'नन्दनवनकल्पतरुः' इत्यस्य २२तमशाखायाः प्रास्ताविके कृता चिन्ता, समेषां भारतीयानां स्यादिति प्रार्थ्यते । निजानुजानां, सन्तत्याश्च संस्काररक्षणं विना, समेषामुत्तरजीवने सन्त्रासः स्यादेवेति सत्यम् अवगन्तव्यं यथाशीघ्रम् । विविधेषु जनसम्पर्कमाध्यमेषु, नग्नतायाः, चारित्र्यभग्नतायाः, दुर्गुणोद्रेकतायाश्च नियन्त्रणं कार्यमेव नियन्त्रणसभया (सेन्सर बोर्डेन) । जागरूकत्वमेतदर्थम् अनिवार्यम् ।।
__ तथाकथितैः शासकैः, साम्प्रतं स्वार्थं विहाय, राष्ट्रस्य विश्वस्य च चिरन्तनसौख्यार्थम्, एतदर्थं प्रयत्नाः विधेयाः ।
जाते सन्त्राससामर्थ्य, अस्माकमसहायता । प्रार्थना हृदयस्याऽत्र प्रभो ! पारं नयाऽधुना ॥
श्रीदशवैकालिकसूत्रात् सर्वहितार्था 'महावीरवाणी' उद्धृता, संस्कृत-छायया सहिता, इत्येतदभिनन्द्यते सादरम् । एवं कृते भाषाद्वयस्य परिचयः, प्राप्तव्यस्य प्राप्तिश्च भवति । प्राकृतविभागस्याऽपि संस्कृता छाया प्रार्थ्यते एतदर्थम् । अन्यभाषातः संस्कृतानुवादाः अपि नूनम् आवकार्याः सत्त्वयुताः ।। कथाः स-रसा: बोधप्रदाश्च । 'मर्म-नर्म' विभागः अपि विशिष्टः सन् रोचकः ।
- डो. वासुदेव वि. पाठकः ‘वागर्थ'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org