SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः रवीन्द्रगीतिकाः अनुवादकः मुनित्रैलोक्यमण्डनविजयः حرکتی که مشکلات عدیده My words that are slight may lightly dance upon time's waves while my works heavy with import sink. (तदाऽपि मम कनीयांसि सर्जनानि विधास्यन्ति समयवीचीषु कमनीयं नर्त्तनम् । यदा मम गरीयांसि निर्माणानि प्राप्स्यन्ति शनैः शनैः तेष्वेव निमज्जनम् ।) इमान् शब्दान् कविवरो रवीन्द्रनाथठाकुरो यस्य सर्जनस्य कृते उच्चारितवान् तदासीत्-स्वहस्ताक्षरवितरणकाले निसर्गसान्निध्ये वा कविवरस्य हृदयतः सहजतया प्रस्फुटितानि द्वित्रपङ्क्युपेतानि मौक्तिकानि । एभ्यो मौक्तिकेभ्यः कविवरः प्रीत्या 'कबितिका' (कविताया बालिका) इति नाम दत्तवानासीत् । यद्यप्येताः कबितिकाः ठाकुरवर्येण न प्रयत्नेन रचिताः, तथाऽप्यासां शब्दच्छटा भावभङ्गिमा च न केवलं जनानां चित्तमाकर्षत्, अपि तु कठोरविवेचकानामपि प्रशंसामाप्नोत् ।। ___ कविवरेणेमानि लघुकाव्यानि बङ्गभाषयाऽऽङ्ग्लभाषया च विरचितानि । तेभ्य आङ्ग्ललकाव्यानां सङ्ग्रहद्वयं प्रकाशितमस्ति 'स्ट्रे बर्ड्सझ' फायर फ्लाईझ' च। अत्र संस्कृतानुवादेन साकं प्रस्तुताः कबितिका अनयोः सङ्ग्रहयोरेव ।। आगम्यताम्, आस्वदेमहि कबितिकारसम् । The raindrops kissed the earth and whispered, 'We are thy homesick children, mother, Come back to thee from the heaven.' [Stray Birds, 160] वर्षाबिन्दवो धरित्री चुम्बित्वा मन्दमध्वनन्'स्वर्गात् त्वदले प्रत्यागता वयं, अम्ब ! तव गृहप्रिया बालाः !' 'In the moon thy sendest thy love-letter to me', said the night to the sun, 'I leave my answers in tears upon the grass.' (Stray Birds, 124] - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy