SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ - रेल्-स्थानके तस्य सङ्केतकक्षस्य समीप एव स्थापितम् । एवमन्योऽपि बबूनवानरो दक्षिणाफ्रिकादेशे प्रिटोरियानगरपार्श्वस्थे रेलमार्गे सङ्केतदर्शककार्यं कृत्वा विश्रुतो जातः । एतत्कार्यकरणार्थं प्रत्यहं तस्य सार्धसप्त( पेन्स् दीयन्ते स्म । तस्य नामाऽऽसीत्-जोक् द सिग्नलमेन् ॥ अपरोऽपि बबून वानरः स्वबुद्धिमत्तया जगति विख्यातो जातः । स प्रथमे विश्वयुद्धे दक्षिणाफ्रिकीयसैन्येन सह भागं गृहीतवानासीत् । तस्य कार्यं तु सैन्यदलस्य रक्षकत्व(Sentary)मासीत् । रात्रौ यदि शिविरसमीपे कस्यचिद् गतिविधिदृश्येत तदा स सैनिकान् जागरयति स्म । खाते उपविश्य युध्यमानानां सैनिकानां कृते नूतनगोलकानामानयनं, व्रणितानां कृते औषधानयनं, युद्धभूमौ यत्र तत्रैवमेव पतितानां शस्त्राणां स्वशिविरे आनयनमित्यादीनि विषमकार्याण्यपि स सहजतयाऽकरोत् । एतेन तुष्टाः सेनापत्यादयस्तस्य पदोन्नतिं कृतवन्तो वीरताचन्द्रकमपि च तस्मै अर्पितवन्तः । ___ एतैः सर्वैः प्रसङ्गैर्जायते यत् प्राणिषु (पशु-पक्षिषु) अपि विविधसंवेदनानि भवन्त्येव, यथाकालं च ते तानि विविधैाजैः प्रदर्शयन्त्यपि । तथा तेषु बुद्धिमत्ताऽपि विद्यत एव, परं यथासंस्कारं तस्य प्रकटनं विकासश्च भवति । अत एवं न मन्तव्यं यदेते सर्वथा संवेदनरहिता बुद्धिहीना वा भवेयुः । [आधारः - गूर्जरभाषायां प्रकाश्यमाना सफारी - इति विज्ञानविषयिकी मासपत्रिका] श्रीवृद्धिर्नखवच्छेद्या न धायैव कदाचन । प्रमादात् स्खलिते क्वाऽपि समूलाऽपि विनश्यति । (उपदेशतरङ्गिणी) ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy