SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तेन श्वसनार्थं समुद्रस्योपरितलमागन्तव्यं भवेत् । किन्तु जालमासीत् अत्यधिकं दृढमतस्तत् तेन तद् नाऽत्रुट्यत । ईदृश्यां परिस्थितौ तस्य जलचरस्य व्याकुलता वर्धिता । अथ तत्र समुद्रे सामुद्रजीवानामभ्यासार्थं केचन संशोधका तरन्त आसन्। तैरिदं दृश्यं दृष्टम् । शीघ्रमेव ते तद्दिशि प्रस्थिता जालं च कर्तितुमारब्धाः । एतद् दृष्ट्वा स जलचरस्तेषां समक्षमक्षिनिमीलनं कुर्वन् तान् धन्यवादं वदति स्मेव । किञ्चित्कालानन्तरं स यदा बन्धनमुक्तो जातस्तदा सत्वरमुपरितलं गत्वा यथेच्छं श्वसनं कृत्वा पुनरपि तत्राऽऽगतस्तेषां च संशोधकानां प्रत्येकं प्रेम्णा संस्पृशन् चिराय स्थितः । संशोधकानामन्यतमोऽवदत् यदेतन्नाऽऽसीत् क्रीडामात्रं किन्तु तस्याऽऽभारदर्शनमृणस्वीकारो वाऽऽसीत् । ७. वानराणां बुद्धिमत्तायाश्चमत्काराः एकदा केनचिद् विज्ञानिना चिम्पान्झी-वानरस्य बुद्धि मातुं छदौ कदलीफलगुच्छकं तथा लम्बितं यथा तस्य वानरस्य हस्ते तदेवमेव नाऽऽयायात् । ततो भित्तिपार्वे काचन लघ्व्यः काष्ठपेटिका अपि स्थापिताः । तास्तावल्लघ्व्यः आसन् यत् स वानरस्तास्वन्यतमा संस्थाप्याऽपि कदलीफलानि ग्रहीतुं शक्तो न स्यात् । किन्तु स वानरोऽतीव चतुर आसीत् । तेन सर्वं दृष्ट्वा स्वबुद्ध्या कदलीफलानां स्वस्य चाऽन्तरं मित्वा, तदधः उपर्युपरि पेटिकाद्वयं च मुक्त्वा कदलीफलानि गृहीतानि। ईदृशं गणनं तर्कणं च कर्तुं प्रायो मनुष्या एव क्षमा नाऽन्ये प्राणिनः । किन्तु, एतेषां चिम्पान्झीवानराणां मर्यादेयं यत् तेऽन्यान्येषूपयोगिकार्येषु सहायार्थं संस्कर्तुमशक्याः । तदर्थं तु बबूनजातीया मकाकजातीयाः केपुचिनजातीया वा वानरा उपयोगिनः । मलयेशियादेशे मकाकवानराः स्वस्वाम्यर्थं नालिकेरवृक्षेभ्यस्तत्फलानि चिन्वन्ति । दक्षिणामेरिकायां जायमानाः केपुचिनजातीया वानराः पक्षाघात(paralysis)रोगिणां परिचर्यां कुर्वन्ति । ते वानरा रोगिणः कवलक्षेपेण भोजयन्ति, तेषां वस्त्राणि क्षालयन्ति, तेषां कृते च चाय-कॉफिपेयमपि प्रगुणीकुर्वन्ति । ईदृशानि सङ्कीर्णकार्याणि कुर्वाणा वानरा एते नूनं बुद्धिमन्त एव ! एवं बबूनजातीया वानरा अपि बहूनि सङ्कीर्णकार्याणि कुर्वाणा स्वबुद्धिमत्तां प्रमाणयन्ति । दक्षिणाफ्रिकादेशे केपटाउन्-पोर्टएलिझाबेथनगरयोर्मध्ये यो रेल्मार्गोऽस्ति तत्रैको रेल्-सङ्केतदर्शकः (Signalman) कार्यं कुर्वाण आसीत् । तस्य नाम जेम्स-एडविन्-वाइड्-इत्यासीत् । एकदा स एकस्माद् रेलयानात् अपरस्मिन् । २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy