SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कूटानि (अन्तरालापा:) (अत्र त्रिषु चरणेषु प्रश्नाः, चतुर्थे च उत्तराणि) ___ डॉ. वासुदेव वि. पाठकः 'वागर्थ' महावीरस्य को मार्गः ? माता च कीदृशी मता ? कीदृशी सत्यनिष्ठाऽस्ति ? अहिंसा. परमा. शुभा ॥ सदा किं करणीयं रे ? कीदृशं जिनशासनम् ? कथं मोक्षपदं वाच्यम् ? सत्कार्यं. सुखदं. पम् ॥ कस्सदा पूजनीयोऽस्ति ? जीवनं केन प्रोज्ज्वलम् ? सुवर्णं कीदृशं भाति ? गुरुः. त्यागेन. शोभते ॥ कस्सदैवाउनुसर्तव्यः ? सेवा कार्या कथं सदा ? कीदृशश्च सतां मार्गः ? सज्जनः सर्वथा. शुभः ॥ याति को न शुभे मार्गे ? कस्य मार्गः शुभकर: ? अनैतिकः कथं प्रोक्तः ? दुष्टः धर्मस्य बाधकः ॥ का जिनत्वस्य केन्द्रत्वे ? शान्तिः कार्या कथं सदा ? का नीतिर्वरणीयाऽस्ति ? अहिंसा. सर्वथा. वरा ॥ . चिन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy