________________
राष्ट्र-गायत्री*
डो. वासुदेव वि. पाठकः “वागर्थ'
ॐ अस्मद्राष्ट्राय विद्महे राष्ट्रीयत्वाय धीमहि । तन्नो राष्ट्र प्रणोदयात् ॥
समेषां हितार्था समेषां शुभार्था सदा संस्कृतैस्संस्कृता सत्त्वशीला । वरैर्वन्द्यते वन्दनीया विशिष्टा वरा वत्सला मातृभूमिर्मदीया ॥
वयं गूर्जरीयास्तथा कोङ्कणीयाः वयं काश्मिरीयास्तथाऽऽन्धस्थिता वा । महाराष्ट्रीयाः केरलीयास्तथापि, वयं गौरवाढ्यास्सदा भारतीयाः ॥
सदा सत्कार्य मे प्रबलतरवाञ्छा विकसतु सुरम्ये सत्कार्ये सकलजनसौख्यं विलसतु । समेषां सौख्ये मे गुरुतरतया तोषमयता प्रणामैर्विश्वार्थं गुरुवर ! तथा मोदलयता ॥
* यस्य कस्यापि राष्ट्रस्य सन्दर्भे ॥
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org