SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अन्नंमि दिणे पिउप्पेरिओ सो कोढिओ पुत्तो सीलवईए समीवं आगच्छंतो ? दासीए अवमाणिओ धक्काए नीसरणीए अहो खित्तो । तस्स अंगाई पि चुण्णीकयाइं। 4 एवं जया जया सो आगच्छइ, तया तया दासी तं हिटुंमि खिवइ । तेण तओ एवं कर निण्णओ कओ - 'कया वि एत्थ न आगमिस्सामि' । एवं दिणाणि गच्छंति । सा सीलवई कस्सवि वयणं न मन्नेइ । एगया सो किवणसेट्ठी चिंतेइ - 'जइ अम्हाणं राया एवं बोहेइ, तया 10 अवस्सं सा मणिस्सई' एवं चिंतिऊण सप्पाहुडो नरिंदग्गओ गंतूणं उवहारं दाऊण ) नियसव्वं वुत्तंतं कहेऊण पुत्तवहूबोहणाय पत्थणं कासी । रायमाणणीअत्तणेण १ निवेण तस्स घरंमि आगमणाय अंगीकयं, उत्तं च - "कलंमि दिणे हं आगमिस्सामि"। किवणसेट्ठिणा घरे आगंतूण नियकुडुंबिजणस्स पुरओ नरिंदागमणवत्ता कहिआ । बीयदिवसे पहाणपमुहपरिवारजुत्तो नरिंदो किवणसेट्ठिघरे आगओ। सेट्ठिणा तस्स नरिंदस्स सुट्ट सागयं कयं । अब्भंतरे पविसिअ पासायमज्झठवियसीहासणे थिओ नरिंदो 'परत्थीणं मुहं न दट्ठव्वं' ति वियारेण जवणियब्भंतरे सेट्ठिणो पुत्तवहुं आहूय ठवेइ । ठविऊणं तं कहेइ - "हे पुत्ति ! कुलवहूणं एगो च्चिअ सामी । आजम्मं होइ, जारिसो तारिसो वि पिओ माणणीओ होज्जा, तस्स अवमाणं कयावि न कायव्वं । तए वि स अप्पणो भत्ता देवो इव आराहणिज्जो" ।। सा सीलवई कहेइ - "हे नरिंद ! तुम मज्झ पिउसमो, तेण तुम्हाणमग्गओ 5 अकहणिज्जं कि पि नत्थि । सच्चं कहिस्सं । ममोत्तरं जोग्गं दास्सह । पुव्वं तु + पुच्छामि - इत्थीणं परिणीओ भत्ता होज्जा वा अपरिणीओ भाडगेण गहिओ वा?" | निवो कहेइ - "सव्वजयपसिद्ध एयं, इत्थीहिं परिणीओ जो स च्चिय भत्ता होइ, नन्नो" । तया सीलवई कहेइ - "मम परिणेता भत्ता किवणसेट्ठिस्स पुत्तो न, किंतु जस्स अच्छीहितो मोत्तिआई झरंति, सो चिय मे भत्ता" । नरिंदो का तीए मुहाओ मोत्तिअझरणवत्तं सोऊण नियबंधुसंकाए पुच्छइ - "सो कत्थं अहुणा वट्टइ ?" । तयाणि किवणसेट्ठी बोल्लेइ - "एसा मम पुत्तवहू अथिरमणा । जं वा तं वा वएइ। इमीए वयणे वीसासो न कायव्वो" । नरिंदो परुसक्खरेहि 0 कहेइ - 'हे सेट्टि ! तए किंपि न वोत्तव्वं, हं सव्वं जाणामि"। पुणो वि सीलवइं . Yo पुच्छइ - "हे पुत्ति । तुं कहेहि, सो अहुणा कत्थ अत्थि?" सा कहेइ - "अणेण ११ किवणसेट्ठिणा अस्स पासायस्स उवरिं सत्तममालके मंजूसाए मज्झंमि सो मोत्तिअझरगो मोत्तिअलोहाओ पक्खित्तो अत्थि" । RAMA ११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy