SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ मुन्नयनी (Lift) च कथं चलिष्यन्ति ? दूरदर्शनं विना कथं समयो व्यतीतः र स्यात् ? यद्येवं भवेत्तदा दुग्धं फलं शाकं चेत्यादि क आनयेत् ? इति चिन्तया । व्याकुलस्य जनस्य स्वास्थ्यमपि प्रतिकूलं दुर्बलं च स्यात् ? न कस्मिन्नपि कार्ये मनो व्यापृतं स्यात् । एतत्त्वेकस्यैव साधनस्य पराधीनता दर्शिता । एवं वयं प्रतिदिनं कियती वेलां व्याकुला भवामः । पूर्वस्मिन् काले विद्युद् नाऽऽसीत्, न चैतादृशान्यद्यतनानि साधनान्यासन् । तथाऽप्यस्माकं पूर्वजास्तु ससुखं सानन्दं च जीवन्ति स्म । एकाक्येव स्त्री गोदोहनं गृहकार्यं पाचनं वस्त्रादिप्रक्षालनं जलानयनं कृषिकार्यं चेति सर्वमपि कार्यं करोति स्म । तथाऽपि सा प्रसन्ना स्वस्था चाऽऽसीत् । अद्य सर्वेष्वप्यद्यतनेषु तेषु साधनेष्वुपलभ्येषु सत्स्वपि तथैकस्मिन्नपि गृहे पञ्चषेषु कर्मकरेषु सत्स्वपि जना दीना अप्रसन्ना अस्वस्थाश्च भवन्ति । अद्यतनकालीनो मनुष्यो न विभिन्नानामृतूनां प्रभावं सोढुं समर्थोऽस्ति, तस्य सहिष्णुतैव नष्टा । एतदसहिष्णुतावशेन वयं प्रतिपदं र दीनतां व्याकुलतां च प्राप्नुमः । एवं शनैः शनैरसहिष्णुतायाः संस्कारा दृढीभवन्ति । दृढीभूता एते संस्कारा अस्मान् नितरां पराधीनान् दीनांश्च कुर्वन्ति । बन्धो ! देहस्य सौन्दर्ये संवर्धने चैव विलग्ना मूढाश्च वयं देहस्याऽनन्तशक्ति न जानीमः । सा शक्तिः केवलिगम्याऽस्ति, तज्ज्ञातुं वयं न शक्ताः । तथाऽपि विश्वस्मिन् विश्वे यदद्यतनयन्त्रविज्ञानं तथा यान्यद्यतनसाधनानि चोपलब्धानि दृश्यन्ते तन्निरीक्ष्य निश्चितं मन्येऽहं 'मनुष्योऽनन्तशक्तेरधिपतिरस्ति ।' यत एतेषां साधनानां जनको न कोऽप्यन्यः किन्त्वेष मनुष्य एव। देहे स्थितानां शक्तीनामुचितोपयोगोऽस्माभिर्न क्रियते, अन्यथैतेनैव देहद्वारेण यत्किमपि कर्तुमवाप्तुं च शक्यते । एष एव देहो यथा भौतिकसुखस्य कारणं तथैवाऽऽत्मिकसुखस्याऽपि निदानमस्ति। यद्यात्मिकसुखमिच्छेस्तर्हि देहस्याऽऽसक्तिं त्वं त्यज । "यदि देहस्याऽऽसक्तिः । कृता तीध:पतनं, किन्तु देहेऽनासक्तभावः, आत्मा देहाद् भिन्नः, यत् किमपि भवति तद्देहे भवति न त्वात्मनि'' चेति मनसि भाव्येत तात्मोत्थानं निश्चितम् । भगवन्तं महावीरं बुद्धं रामं कृष्णं च स्मर । तेऽप्यस्मादृशा एव पार्थिवदेहधारिण आसन् । तथाऽप्येतस्या देहशक्त्याः सदुपयोगेनैवाऽऽत्मोत्थानं साधितं - तैर्महापुरुषैः । प्रभुमहावीरः स्मृतिपथमागच्छति । एतेन भगवता षण्मासपर्यन्तमुपोषितम् । जलमपि नैव पीतम् । न च भूमौ आसीनः, किन्तु कायोत्सर्गध्याने एवोदतिष्ठत् सः श्रीमहावीरः । एकस्यां निश्येव दुस्सहा विंशतिरुपसर्गाः सोढाः । ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy