SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वसन्ति, केवलं स्वकल्याणचिन्तायामेव निमग्ना भवन्ति । इदानीमेवैकः प्रसङ्गो जातः । श्रीविनोदभाईमहोदयो नवसारीनगरे वसति । एष संसारसम्बन्धेन मे जनकोऽस्ति । तेन समाधिमृत्युरवाप्तः । सप्तमासेभ्यः पूर्वं कर्णावती(अमदावाद)नगरे वन्दनार्थमागतवान् सः । दिनत्रयमुषित्वा स्वगृहं गतवान् । सहसैवोदरे तीव्रपीडा समुत्पन्ना । चिकित्सकैः परीक्ष्य 'केन्सर' रोगोऽस्तीत्युक्तम् । एतस्य रोगस्य नामाऽपि निशम्यैव जना हताशाः स्तब्धाः किंकर्तव्यमूढाश्च भवन्ति । किन्तु पूज्यपादानां श्रीशीलचन्द्रसूरीश्वरभगवतां सदुपदेशेन स्वकीयात्मबलेन चैतेन महोदयेन रोगस्य सहजः स्वीकारः कृतस्तथा तत्क्षणे एव निर्णीतं यत् - न कारणीया शस्त्रक्रिया, न च विदेशीयौषधमपि ग्रहणीयम् । इतः परं धर्माराधनं प्रभुस्मरणं चैव मे औषधमस्ति । विधेयात्मकदृष्ट्या तेनैष रोगः स्वीकृतः, हृदयाघात(Attack)-अपघात(Accident)-इत्यादीनि यदि स्युस्तहि धर्माराधनस्याऽवसरोऽपि न मयाऽवाप्येत । एतेन रोगेण तु सूचना दत्ता - भो ! मरणं समीपमस्ति, अतो धर्माराधनं कुरु, इति । तत्क्षणादेव जीवने परिवर्तनमप्यानीतमेतेन महोदयेन । प्रारम्भे कौटुम्बिक-सामाजिक-व्यापारसम्बन्धेनैवं येन केन प्रकारेण यैर्यैर्जनैः- सह रागद्वेषयोः सम्बन्धो जातस्तान् सर्वानपि मनसिकृत्य क्षमापनपत्रं लिखित्वा क्षमा याचितैतेन महोदयेन । सर्वे जना मां क्षमन्ताम्, एतां च वेदनां सोढुं मयि सामर्थ्य प्रकटीभवेदिति प्रार्थना कृता । तत्पश्चात् समस्तदिने केवलं प्रभुस्मरणं, धर्मशास्त्रश्रवणं प्रभुसेवां चैवाऽकरोत्, न च काऽपि संसारस्य व्यवहारस्य च चिन्ताम् । ये केऽपि मीलितुमागच्छेयुस्तैः सह क्षणं वार्तालापं विधाय मां धर्मशास्त्रश्रवणं कारयत्विति कथयति स्म । यदि कदाचित् कोऽपि रुद्यात्, संसारवार्ता च कुर्यात्तर्हि त्वरितमेव 'भो ! बहिर्गत्वा रोदनीयम्, तत्रैषा चर्चा करणीया, अत्र तु नैवे'ति कथयति स्म । येन मनसि क्लेशो दुर्ध्यानं च स्यात्तादृशं न कमप्यालम्बनमासेवते स्म । चतुर्षु मासेष्वन्तिमेषु तु तीव्रपीडावशेनाऽऽहार एव न ग्रहीतुं शक्य आसीत् ! जलमप्यत्यन्तमल्पं ग्रहीतुं शक्यमासीत् तथाऽपि न दीनतोद्विग्नता चाऽनुभूता । दृढतयैतादृशी तीव्रवेदनाऽपि स्वस्थचित्तेन सोढा । 'किं भविष्यति ? किमपि करोतु' इत्यपि नोक्तम् । एतादृश्यामवस्थायामपि स्वकीयं धर्मकार्यं धर्मश्रवणं च न त्यक्तम् । तथैक एवाऽभिलाष आसेवितो यत्-संयम २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy