________________
स्वस्थाः परमप्रसन्नाश्चैवाऽऽसन् । चिन्तालेशोऽपि तेषां मुखे न दृश्यमान आसीत् । चिन्ताचान्तमुखं तमागतं श्राद्धं निरीक्ष्य पूज्याः पृष्टवन्तः - 'किं रे ! किमस्ति ?'
'सर्वं शोभनमेव भगवन् ! ..... किन्तु चिन्ता काचिद् मां बाधते !' 'का चिन्ता ?'
'महामन्त्रिवस्तुपाल-तेजपालादिमहापुरुषायोजितसङ्घानुकारी विशालोऽयं सङ्को निर्विघ्नं सम्पत्स्यतेऽपि? उदधिकल्पो जनसमुदायः, बहुमूल्या च सामग्री ! - मार्गे काऽपि बाधा तु नैवोपस्थास्यति किल?'
'मैवं भैषीः । शासनरक्षका देवा उपस्थिता एव सन्ति । त एव सर्वं निर्विघ्नं विधास्यन्ति ।'
एवमुक्त्वा पूज्या जनं कञ्चित् श्रीफलान्यानेतुमुक्तवन्तः । शीघ्रमेव श्रीफलान्यानायितानि । 'एतान्यूर्ध्वमाकाशे उच्छालयन्तु' इति पूज्या आदिष्टवन्तः । श्राद्धस्तथा कृतम् । सर्वेऽपि तत्रोपस्थिताः साश्चर्यमनुभूतवन्तो यत् श्रीफलानां छल्लयः कवचाश्चैवाऽध आगता नाऽन्तः फलम् ! एतदेव च देवानां सान्निध्यस्य प्रमाणमासीत् ।
श्राद्धोऽपि सोऽनेन नि:संशयोऽभूत् । सङ्घोऽपि स विना विघ्नं सम्पन्नोऽभूत् । एतादृश आसीत् पूज्यशासनसम्राड्-गुरुभगवतां सत्त्वस्य चारित्रस्य च प्रभातः ।
म
><
गिरयो गुरवस्तेभ्योऽप्यूर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥
pooooooood vaccccc
dिdddddo
शासनसम्राड्-विशेषः
७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org