________________
पृष्ठम्
4 4 .
अनुक्रमः -- * कृतिः
कर्ता शासनसम्राड्विशेषः
श्रीविजयनेम्यभ्युदयमहाकाव्यम्- भूमिका विजयशीलचन्द्रसूरिः श्रीविजयनेम्यभ्युदयमहाकाव्यम्
आचार्यश्रीविजयउदयसूरिः श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् विजयनेमिसूरीश्वरशिष्यः
पं.श्रीप्रतापविजयः गुरुस्तुत्यष्टकम्
विजयशीलचन्द्रसूरिः परमगुर्वष्टकम्
विजयशीलचन्द्रसूरिः अज्ञातकर्तृकं श्रीनेमिसूरीश्वरस्तुत्यष्टकम् सद्धर्मदं विजयनेमिमहं प्रणौमि !!
प्रा. अभिराजराजेन्द्र मिश्रः विजयनन्दनसूरिप्रशस्तिः
स्व. कविभालचन्द्रः पूज्यपादशासनसम्राट श्रीपरमगुरुभगवतां प्रथमं दर्शनम् आ. विजयहेमचन्द्रसूरिः (देवशिशुः) सर्वं सत्त्वे प्रतिष्ठितम्
मुनिरत्त्रकीर्तिविजयः वचनसिद्धिः
मुनिधर्मकीर्तिविजयः भज जिनराजम्
मुनिकल्याणकीर्तिविजयः सरस्वत्या वन्दनम्
डॉ. आचार्यरामकिशोर मिश्रः गलज्जलिकाः (३)
प्रा. अभिराजराजेन्द्रमिश्रः पत्रम्
मुनिधर्मकीर्तिविजयः स्मरणम्
मुनिधर्मकीर्तिविजयः अनुवादः सौन्दर्यस्य नवं द्वारम्
मुनिरत्नकीर्तिविजयः कथा कथात्रयी
मुनिकल्याणकीर्तिविजयः स आसीन्मम तातपादः
प्रा. अभिराजराजेन्द्रमिश्रः कण्ठाभूषणम्
डॉ. आचार्यरामकिशोरमिश्रः मर्म-नर्म
कीर्तित्रयी प्राकृतविभागः पा अपाझुडम् - प्राकृतप्राभृतम्
अरैयर् श्रीरामशर्मा कहा पाइयविन्नाणकहा
आचार्यविजयकस्तूरसूरिः
१०३
०. or
१३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org