SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ स्वस्ति दृष्ट्वा नन्दनकल्पवृक्षमतुलं नन्दामि हृद्यप्रभं विज्ञं संशयकल्मषापहरणं सन्तोषसन्तानदम् । श्रीमत्पार्थिवमौलिरत्नविलसत्पादस्य नेमिप्रभोर्माहात्म्येन सुवासितं सितयशोहंसालिकीर्णाम्बरम् ॥ पण्डितैः पूजितं लेखनै राजितं भ्राजितं चित्रणैर्वीजितं सज्जनैः । नन्दनालङ्कृति कल्पकं सत्कृति वीक्षमाणो नरो निर्भरं मोदते ॥ कीर्तित्रयी यस्य मूलं स व्याप्नोति जगत्त्रयीम् । श्रीनन्दनकल्पतरुः सर्वाभीष्टफलप्रदः ।। एच्. वि. नागराजराव् 90, 9th Cross, Navilu Raste, Kuvempunagars वाचकानां प्रतिभावः MYSORE वाचकानां प्रतिभावः परमादरणीयाः श्रीविजयशीलचन्द्रसूरिवर्याः । सादरं प्रणतयः । ह्यः 'नन्दनवनकल्पतरुः २०' प्राप्तः । शुभ्राणि स्निग्धानि सुन्दराणि च पत्राणि ! दोषरहितं मुद्रणकार्यम् !! सचित्रा च गुरुवरगाथा !!! अहो रमणीयता अस्य विशेषाङ्कस्य । मम सद्भाग्यं यत् ईदृविधानामुदात्तचरितानां श्रीविजयनेमिसूरीश्वराणां जीवनकथासरितावगाहनम् अनायासमेव सञ्जातम् । भवतां सर्वेषां निर्व्याजस्नेहभाजनतां गतोऽस्मि इत्यनुभूय सुतरां प्रसन्नता सञ्जायते मे मनसि । अनिल र. द्विवेदी ३०३-ऋषि एपार्टमेन्ट्स, २, आनन्द कोलोनी, जामनगरम्-३६१००८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy