________________
स्वस्ति दृष्ट्वा नन्दनकल्पवृक्षमतुलं नन्दामि हृद्यप्रभं विज्ञं संशयकल्मषापहरणं सन्तोषसन्तानदम् । श्रीमत्पार्थिवमौलिरत्नविलसत्पादस्य नेमिप्रभोर्माहात्म्येन सुवासितं सितयशोहंसालिकीर्णाम्बरम् ॥ पण्डितैः पूजितं लेखनै राजितं भ्राजितं चित्रणैर्वीजितं सज्जनैः । नन्दनालङ्कृति कल्पकं सत्कृति वीक्षमाणो नरो निर्भरं मोदते ॥ कीर्तित्रयी यस्य मूलं स व्याप्नोति जगत्त्रयीम् ।
श्रीनन्दनकल्पतरुः सर्वाभीष्टफलप्रदः ।। एच्. वि. नागराजराव् 90, 9th Cross, Navilu Raste, Kuvempunagars
वाचकानां प्रतिभावः
MYSORE
वाचकानां प्रतिभावः परमादरणीयाः श्रीविजयशीलचन्द्रसूरिवर्याः । सादरं प्रणतयः ।
ह्यः 'नन्दनवनकल्पतरुः २०' प्राप्तः । शुभ्राणि स्निग्धानि सुन्दराणि च पत्राणि ! दोषरहितं मुद्रणकार्यम् !! सचित्रा च गुरुवरगाथा !!! अहो रमणीयता अस्य विशेषाङ्कस्य ।
मम सद्भाग्यं यत् ईदृविधानामुदात्तचरितानां श्रीविजयनेमिसूरीश्वराणां जीवनकथासरितावगाहनम् अनायासमेव सञ्जातम् ।
भवतां सर्वेषां निर्व्याजस्नेहभाजनतां गतोऽस्मि इत्यनुभूय सुतरां प्रसन्नता सञ्जायते मे मनसि ।
अनिल र. द्विवेदी ३०३-ऋषि एपार्टमेन्ट्स, २, आनन्द कोलोनी, जामनगरम्-३६१००८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org