________________
तेजोनिधेः समुदयो यदि पश्चिमायां वारांनिधेरपि च वृद्धिरतीत्य वेलाम् । स्थानं विहाय चलनं च भवेत् सुमेरोनों मे तदाऽपि चलनं शुभसङ्गरस्य ॥ ४२ ॥ इत्थं सुनिश्चितविचारमपेतरागं तं नेमचन्द्रमवधार्य मुमोद सङ्गः । माता रुरोद सुतरत्न वियोगखिन्ना वप्ता कथञ्चिदपि धैर्यमुरीचकार ॥ ४३ ॥ बाणाब्धिनिध्युडुपसम्प्रमितेऽथ वर्षे (१९४५) ज्येष्ठे सिते दिवसनाथतिथौ सुयोगे । लग्ने परीक्षितवहे समुहूर्त्तयुक्ते दोषप्रमोषललिते गणकालिगीते ॥ ४४ ॥ श्रीतख्तसिंहनूपतेरवदातकीर्तेः राज्ये समुल्लसति भावपुरे वरिष्ठे । लोके प्रमोदभरतुन्दिलतां दधाने धर्मप्रवृत्तिनियतोत्सवसावधाने ॥ ४५ ॥ सङ्ख्ये गुणौघनिलये कलितप्रमोदे दीक्षां स वृद्धिविजयो मुनिराप्तमुख्यः । तस्मै ददौ प्रथितपञ्चमहाव्रताढ्यां नामाऽपि नेमिविजयेत्यकरोच्च तस्य ॥ ४६ ॥ सङ्घः सुधर्मस्थगो भविता विमुक्तिगामी त्ववश्यमवनौ सुदृढादमुष्मात् । चक्राभिधां च तत एव विचार्य नेमिं यस्मिन् गुरुः प्रथितकीर्तिरुपाददे नु ॥ ४७ ॥ अध्यैष्ट नेमिविजयो मतिमत्प्रधानः काव्यानि पञ्च रघुवंशमुखानि शीघम् । श्रीभानुशङ्करप्रदर्शितकाव्यमार्गवैदग्ध्यतोऽतिपटुताऽस्य बभूव तत्र ॥ ४८ ॥
शासनसम्राड्-विशेषः
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org