SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ S सम्राडिव व्यराजत, तस्य बिरुदमपि "शासनसम्राट्' इत्यासीत् । जैनश्रमणसङ्के । श्रमणानां नैके गणा आसन्; तेषु विशालकायस्य विपुलमहिम्नश्च तपागच्छेत्याख्यस्य - गणस्य स गच्छपतिरभूत् । सर्वदर्शनविशारदः, नव्य-प्राच्यन्यायग्रन्थाभ्यासी, व्याकरण- 4 काव्य-साहित्यशास्त्रवेत्ता, नैकग्रन्थप्रणेता, जैनागमज्ञः, व्याख्यातृवाचस्पतिरासीत् सः। 23 र, तस्य द्वे लाक्षणिकते अनन्यसामान्ये अवर्तेताम् । एकं नैष्ठिकं ब्रह्मचर्यम् । अपरा परिणामगामिनी दूरदर्शिता । अनेकेषां जैन-पुरातन-तीर्थस्थानानां पुनरुद्धारः पुनःप्रतिष्ठा मेच तेन सूरिवरेण कृता । तस्मिन् कार्ये तेन प्राणान्तकारिण उपद्रवा अपि नैकशः सोढाः। पाप जीवदयायाः कार्याणि बहुशः कृतवान् सः । विद्वत्प्रकाण्डानि चारित्रगुणसम्पन्नानि शिष्यरत्नान्यपि निर्मितवान् सः । भारतदेशे विद्यमाना अनेके भूपालास्तस्य गुणरागिणो भक्ता आसन् । जैनसङ्घस्य समर्थो महानायकः स आसीत् । महाकाव्यस्य कस्याऽपि नायकत्वं निर्वोढुं स नितान्तं क्षम आसीदिति तस्य समग्रजीवनमवलोक्याऽभ्यस्य च निश्चीयते निर्विवादम् । तस्य सूरिवरस्य प्रधानशिष्य आसीत् श्रीविजयोदयसूरिनामा आचार्यः । चारित्रपवित्रगात्रो विद्वन्मतल्लिका सकलशास्त्रपारदृश्वा स सूरिरत्यन्तं गुरुभक्तिपरायणो गुर्वाज्ञानिष्ठश्च सत्पुरुष आसीत् । तेनाऽपि विविधा ग्रन्था विरचिता एव । तस्यैका रचनाऽद्यावधि अज्ञाताऽप्रसिद्धा च वर्तते । सा रचना एकं महाकाव्यम् । नामतः "नेम्यभ्युदयमहाकाव्यम्" अपूर्णं सप्तसर्गमात्रमवाप्यते तत् । किन्तु यावन्मात्रमुपलभ्यते तत्, तत्राऽपि महाकाव्यस्य सर्वाणि लक्षणानि दृश्यन्ते, कर्तुः प्रतिभोन्मेषोऽपि सुतरां प्रकटीभवति । स्वकीयगुरुवर्यश्रीविजयनेमिसूरीश्वरं विषयीकृत्य रिरचयिषितस्य महाकाव्यस्याऽस्य यावन्मात्रोंऽश उपलब्धस्तावानत्र प्रकाश्यते, यं दृष्ट्वा वैराग्यरसिक-जैनमुनिरपि कीदृशं रसप्रचुरमलङ्कृतिमधुरं प्रासादिकं च काव्यं रचयितुमलम्भवतीति विद्वांसो ज्ञास्यन्ते । सम्पादकीया मर्यादा तूपेक्षा एवेति विज्ञप्तिः। किञ्चाऽस्य काव्यस्येकैव लिखिता प्रतिः प्राप्यते, सा च केनचिद् गृहस्थलेखकेन लिखिताऽस्ति । अतश्च तत्र काश्चिद् लेखनक्षतयोऽपि सम्भवन्ति । अस्माभिस्ता अशोधयित्वैव यथातथमिदं प्रकाशितमस्तीति विद्वद्भिर्मर्षणीयम् ।। - - शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy