SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चिन्त्यो न वयो मनसाऽप्यगम्य स्तव प्रसादो रजसाउन्धलेन । तेनेह तन्वीश ! गुरुं समीर ___ रजोविनोदाद् विदधाति भासम् ॥४॥ पुण्यैः प्रसादाज्जिन ! तेऽत्र कल्प द्रुमायितं सद्गुरुतत्त्वभाग्भिः । सदागमाध्वा गुरुभिस्तदेह __ सम्पूरितः प्रीणित एव देव ! ॥५॥ जिनोपजैनिजाचारै-श्चान्द्रीमये तु भूतले चन्द्रायन्ते जिनाचार्या एकेन्दु रख्खं भुवा जितम् aોદ્દો ईदृगाचार्यवस्तेि श्रीमन्नेमिमुनीश्वराः जयन्तीह विषादघ्नाः क्लेशनाशं प्रसाददाः ॥७॥ तेषामेव प्रसादेन तानेव वर्णयाम्यहम् अब्धेरासादितं तोयमब्दस्य याति तत्र हि सत्यं, जडा निजां शक्ति-मुपेक्ष्य किञ्च कुर्वते कार्यं चेत्फलमायाति प्रभवस्तत्र कारणम् s अतोऽहं सादरस्तेषां गुणौघवर्णनोद्यतः गुणिनां स्तवने धीर्न भक्तिस्तु प्रवरायते कार्ये स्यात् सौष्ठवं किञ्चिद्, यत्राऽऽदिमाऽन्त्यगुम्फनम् धियाऽहमन्तिमस्ते तु सूरयो धीमदग्रिमाः ॥११॥ सर्वाशाः पूरिता यैस्तु यशोभिर्धवलं जगत् तेषां गुणौघसम्पर्काद् वीतदोषाऽस्तु धीर्मम कुर्वे किञ्चिदहं वाचां चापलं चापलक्षण: धृत्वाऽऽत्मनि गुणाँस्तेषां विकिरामि यशःशरम् શરૂ प्रणौमि नेमिं गुरुधर्मनेमिं सूरीश्वरं नम्रनरेश्वरं तम् प्रौढप्रभावं वरतीर्थभावं सज्ज्ञानचारित्रपवित्रपात्रम् ૪૪ शासनसम्राट..... एकं लघुकवनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy