SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ गङ्गागीतम् राजेशकुमार मिश्रः गङ्गा प्रभवति हिमालयात्, सततं प्रवहति हि गोमुखात् । ततश्चलति सा गङ्गोत्तरी प्रति, देवप्रयागाद् हरिद्वारं प्रति ॥१॥ निर्मलजलेन सह ततो वहति, रामघट्टं प्रति कर्णवासं प्रति । शूकरक्षेत्रं ततः कर्णपुरम्, प्रयागराजं काशीमुदधिं प्रति ॥२॥ हे देवि गङ्गे ! तव पूतनीरे, ये नाति मनुजास्ते भान्ति पूताः । स्वर्गं गतास्ते गङ्गाप्रभावात्, कथिता हि सर्वे देवप्रसूताः ॥३॥ ___ तव देवि ! जलधारा गन्धकेन, विषाणुहन्त्री जीवनकरी च । सिञ्चसि सदा भारतभूमिमत्र, ___धान्यप्रदा देशे कृषिकरी त्वम् ॥४॥ भागीरथी विष्णुपदी त्वमुक्ता, त्वं मोक्षदा त्रिपथगा देवापगा त्वम् । सरितांपतिं समुद्रं गच्छसि सदा हि, त्वां स्वर्गदां भगवतीं प्रणमामि गङ्गे ! ॥५॥ स्नामि त्वदीयममृतं हि सदा पिबामि, निजमस्तके तव रजस्त्वपि धारयामि । गङ्गे ! पवित्रजलदे ! निर्मलतरङ्गे ! त्वां जाह्नवी भगवतीं शिरसा नमामि ॥६।। अध्यापकः, राजकीयउच्चतरमाध्यमिकविद्यालयः, देवताधारः, कोट, चम्बा-२४९१४५ टिहरीगढ़वाल (उत्तराखण्ड) गङ्गागीतम् ५७ Jain Education International For Private & Personal Use Only hodahain
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy