________________
गङ्गागीतम्
राजेशकुमार मिश्रः
गङ्गा प्रभवति हिमालयात्, सततं प्रवहति हि गोमुखात् । ततश्चलति सा गङ्गोत्तरी प्रति, देवप्रयागाद् हरिद्वारं प्रति ॥१॥
निर्मलजलेन सह ततो वहति, रामघट्टं प्रति कर्णवासं प्रति । शूकरक्षेत्रं ततः कर्णपुरम्,
प्रयागराजं काशीमुदधिं प्रति ॥२॥ हे देवि गङ्गे ! तव पूतनीरे, ये नाति मनुजास्ते भान्ति पूताः । स्वर्गं गतास्ते गङ्गाप्रभावात्, कथिता हि सर्वे देवप्रसूताः ॥३॥ ___ तव देवि ! जलधारा गन्धकेन,
विषाणुहन्त्री जीवनकरी च ।
सिञ्चसि सदा भारतभूमिमत्र,
___धान्यप्रदा देशे कृषिकरी त्वम् ॥४॥ भागीरथी विष्णुपदी त्वमुक्ता, त्वं मोक्षदा त्रिपथगा देवापगा त्वम् । सरितांपतिं समुद्रं गच्छसि सदा हि, त्वां स्वर्गदां भगवतीं प्रणमामि गङ्गे ! ॥५॥ स्नामि त्वदीयममृतं हि सदा पिबामि, निजमस्तके तव रजस्त्वपि धारयामि । गङ्गे ! पवित्रजलदे ! निर्मलतरङ्गे !
त्वां जाह्नवी भगवतीं शिरसा नमामि ॥६।।
अध्यापकः, राजकीयउच्चतरमाध्यमिकविद्यालयः, देवताधारः, कोट, चम्बा-२४९१४५ टिहरीगढ़वाल (उत्तराखण्ड)
गङ्गागीतम्
५७
Jain Education International
For Private & Personal Use Only
hodahain