________________
समर्पणम्
पण्डितशशिनाथ-झा-मैथिल:
(शार्दूलविक्रीडितम्) येषां बुद्धिरुपेत्य मुक्तिविषयं वृद्धिं गता गौरवान्नानन्दं तत एव याति कमलावासे विमुक्तादरा । गम्भीरागमयोगतोऽतिविमलामासेवमाना परां सूरिप्रौढिमनर्गलां भुवि चिरं ते सन्तु सूरीश्वराः ॥१॥
येषां दर्शनतोऽपि भव्यजनता भाग्योदयं मन्यते, सौख्यं नन्दनगं परं सुमतितो विज्ञानजं भाषते । सिद्धिं त्वष्टविधां सपद्मनिलयां नाडतो वरामीहते,
ते कल्पान्तमवन्तु धर्मकुसुमां विश्वम्भरां सूरयः ॥२॥ येषां वागमृतं निपीय विबुधा वीतस्पृहा जानते,
विषयषु भक्तिसुलभं रूपं परं तद्धितम ।
गीर्वाणोक्तिसुमावली यदुदितां कस्तूरसा नेहते ते धन्या मितजीवतत्त्वनिचयाः सूरीश्वरा वाग्मिनः ॥३॥
येषां नो कमला धनार्थिमहिता मानं गता मानिता सोमाद्यैरपि या सुमित्रपदवीं नीता सुभद्राशया । ते वाचस्पतितो वरा नृतिकलाः सल्लभा आगमे
सद्वीरोक्ति प्रकाशनासमसमुद्योता बुधाग्रेसराः ॥४॥ , येषां पादरजो नरेन्द्रमुकुटे यात्युन्नतिं मौक्तिकात्, रामाराममुखाऽपि कामघटना प्राप्ता न यन्मानसम् । ते वीरोक्तिविबोधिसम्पदतुला स्थैर्ये सुमेरुपमा नीत्या श्रीभरतावनौ कलिघटां भीष्मां जयन्तून्नता: ॥५॥
नेतस्तान् मितवानिधीन् प्रति मया सूक्त्याऽल्पया योग्यया रीत्या योजितया शमादिफलिका सम्मानतो योद्गता । स्पष्टाभासतया मितार्थविधुरा साऽन्योक्तिसूक्तावली
सन्नाम्ना प्रथिता सकर्णनिवहैराकल्पमस्त्वादृता ॥६॥ *स्वयंरचितस्य अन्योक्तिसूक्तावलीग्रन्थस्य समर्पणं पण्डितवर्येण पूज्याचार्यश्रीनेमिसूरिभगवते कृतमस्ति । इयं तत्रस्थैव स्तुतिः ॥
समर्पणम्
४७
Jain Education International
For Private & Personal Use Only
saw.jahmedia.org