________________
क्षान्तिर्मधुरा शान्तिर्मधुरा दीप्तिमधुरा तृप्तिमधुरा । प्रीतिर्मधुरा कीर्तिमधुरा
विभुनेमिगुरोनिखिलं मधुरम् ॥३॥
आज्ञा मधुरा प्रज्ञा मधुरा दीक्षा मधुरा शिक्षा मधुरा । आस्था मधुरा निष्ठा मधुरा
विभुनेमिगुरोनिखिलं मधुरम् ॥४॥
कणं मधुरं चरणं मधुरं भजनं मधुरं यजनं मधुरम् । कवनं मधुरं मननं मधुरं
विभुनेमिगुरोनिखिलं मधुरम् ॥५॥
सत्त्वं मधुरं तत्त्वं मधुरं स्म णं मधुरं शरणं मधुरम् । ओजो मधुरं तेजो मधुरं
____ विभुनेमिगुरोर्निखिलं मधुरम् ॥६॥
रीतिर्मधुरा नीतिमधुरा रागो मधुर: त्यागो मधुरः । धैर्यं मधुरं शौर्यं मधुरम्
विभुनेमिगुरोनिखिलं मधुरम् ॥७॥
जननी मधुरा जनिभूर्मधुरा जनको मधुरो वंशो मधुरः जननं मधुरं मरणं मधुरम्
विभुनेमिगुरोर्निखिलं मधुरम् ॥८॥
मधुराष्टकम्
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org