SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ b0:00 श्रीविजयनेमिसूरीश्वर गुरुस्तुतिः (भुजङ्गप्रयातम्) अहो योगदाता प्रभो क्षेमदाता, सदा नाथ एवाऽसि नस्तारकस्त्वम् / सुसौभाग्यवान् बाल्यतो ब्रह्मचारी, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 1 // न यामीह पारं गुरूणां गुणानां, कथं ते च गण्या विना शक्तियोगम् / तथाऽपि स्तुतिभक्तरागात् तवेयम्, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 2 // त्वयाऽष्टाङ्गयोगः समाधिः सुलब्ध-स्तथाऽध्यात्मयोगादितोऽसाधि सिद्धिः। क्रियाज्ञानसद्ध्यानयोगैकनिष्ठं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 3 // तवाऽऽसन् नरेशाश्च भक्ता अनेके, जगत्यां त्वया धर्मवीरत्वमुप्तम् / महातीर्थसद्भक्तियोगं दधानं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 4 // अहं निर्गुणः सद्गुणैः संभृतस्त्व-महं ज्ञानहीनोऽस्मि सज्ज्ञानवास्त्वम् / ममाऽभेददाऽऽविर्भवत्वार्यभक्तिः, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ||5|| मयाऽकारि नो सेवना नाथ काचिन्, न चाऽधारि शिक्षा हृदि त्वत्प्रदत्ता। क्षमन्तां मम प्रार्थनैषा कृपालो, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 6 // सनाथस्त्वयाऽद्यापि पर्यन्तमास-मनाथोऽद्य जज्ञेऽथ भाग्यैविहीनः / सदा नाथ याचे तवाऽध्येकसेवां, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ||7|| अथ प्रेमतो बोधदाता न को मे, न वा नाथ मां कोऽपि संरक्षिताऽरे / दयालो ! त्वया दास एषोऽनुकम्प्यः, सदा स्वर्गतो देहि नाथाऽऽशिषो मे // 8 // आचार्यश्रीविजयनन्दनसूरिः (स्तुतिरियं शासनसम्राजां स्वर्गमनानन्तरं तेषां पार्थिवदेहस्य पुरतस्तस्मिन्नेव दिनेऽनवरतं रुदता श्रीविजयनन्दनसरिणा विरचिताऽऽसीत् // ) Jain Education International For Private & Personal Use Only Www.je all
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy