________________
कृति
शासनसम्राट श्रीविजयनेमिरिस्तवनानि
ऋषभदेव-प्रार्थनम् गुरुस्तुतिः
श्रीसूरिस्तवशतकम् श्रीगुरुदेवस्तवनम्
श्रीदेवगुर्वष्टकम् गुप्त क्रियापदमाचार्याष्टकम् दण्डकवृत्तेन गुरुस्तुति:
श्रीविजयनेमिसूरीश्वरमहाराजानां परदर्शनात्मविचारखण्डनपुरस्सरस्वदर्शनात्मविचारमण्डनात्मकः स्वाध्यायः
स श्रेयसे स्ताद् गुरुनेमिसूरिः
शासनसम्राट् स्तवनम्
श्रीनेमिसूरिन् । जयताद् मुनीन्द्र |
मधुराष्टकम् गुरुगुणसङ्कीर्तनम्
समर्पणम्
दण्डकच्छन्दोमयी गुरुस्तुति:
सम्पूज्याः गुरवः गुरुणा शिष्यगौरवम्
अस्मद्गुरुम्
हे ज्योतिर्मय
गजेन्द्र-मोक्षः
मेघगीतम्
गङ्गागीतम्
शासनसग्राद विशेष:
शासनसम्राट्..... एकं लघुकवनम्
चित्रमयो विजयनेमिसूरिः
शासनसम्राट्
शासनसम्राजां दीर्घदर्शिता निर्भीकता च
गौरवम्
पत्रम् ग्रन्थसमीक्षा
'कनीयसी' (कथासङ्ग्रहः विद्योत्तमाकालिदासीयम्
आलोचनम्
कथा
साक्षात्कार: प्रभोरस्मात्
मर्म - नर्म
प्राकृतविभागः
आयरियसिरिविजयने मिसूरियो पहावपुष्णा गुणा
गुरुथुणणगं (१) (२)
गुरुण
कथा
Jain Education International
अनुक्रमः
कर्ता
मुनिकल्याणकीर्तिविजयः आचार्यश्रीविजयनन्दनसूटि आचार्य श्रीविजयनन्दनसूरिः
श्रीविजयनेमिसूरिशिष्यः, आचार्यश्रीविजयपद्मसूरिः आचार्यविजयलावण्यसूरिः
श्रीविजयनेमिरिशिष्यः प्रवर्तकत्री यशोविजयद
विजयने मिसरिशिष्यः, पं. श्रीप्रताप विजय
',
आचार्यश्रीविजयधुरन्धरसूि मुनिरत्नकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः
आचार्यश्रीविजयशीलचन्द्रसूरिः, मुनिकल्याणकीर्तिविजयः
पण्डितशशिनाथ झा - मैथिल:
पण्डितः जगदीश - झा मैथिल:
डॉ. वासुदेव वि. पाठक: 'वागर्थः '
डॉ. वासुदेव वि. पाठकट 'वागर्थ '
डो. वासुदेव वि. पाठक 'वागर्थः'
डो. वासुदेव वि. पाठक: 'वागर्थः '
जगन्नाथ पाठक:
डो. आचार्य रामकिशोर मिश्रः राजेशकुमार मिश्र:
अमृत पटे मुनिरत्नकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
मुनिकल्याणकीर्तिविजय:
मुनित्रैलोक्यमण्डनविजय: मुनिधर्मकीर्तिविजयः
एच्. वि. नागराजराव
मुनिराजसुन्दरविजयः कीर्तित्रयी
विजयने मिसूरिप्रशिष्यः, आचार्यविजयकस्तूरसूरि : श्रीविजयनेमिसूरिशिष्यः, पं. श्रीप्रतापविजय विजयशीलचन्द्रसूरिः
डॉ. आचार्यरामकिशोर मिश्रः
For Private & Personal Use Only
r
११
१३
१५
१७
१८
१९
२०
२१
२२
२४
४७
४८
४९
५०
५२
५३
५४
५५
५६
५८
७१
१४७
१५२
१५६
१६१
१६५
१६७
१७१
१७२
१७४
१७७
१७९
१८१
१८२
www.jainelibrary.org