SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पृथ्वीवन्दनम् + Da डॉ. आचार्य रामकिशोर मिश्रः पश्वी हि तां भगवती शिरसा नमामि | विश्वम्भरां क्षितिमिलामचलामनन्तां, सर्वंसहां वसुमतीं धरिणिं धरित्रीम् । गोत्रां रसां मनसि यां वसुधां स्मरामि, पृथ्वी हि तां भगवतीं शिरसा नमामि ॥१॥ (२) अङ्गो यदा विचलितां न ररक्ष भूमि, तां कश्यपो जगति रक्षितवान् विशालाम् । तन्नामधारणधरा त्वभवत् स्थिरा या, तां काश्यपी भगवतीं पृथिवीं नमामि ॥२॥ भूर्दुष्टभारचलिता ह्यभवद्यदानीं, दत्तं तदोरु च भुवे ऋषिकश्यपेन । तन्नामकीर्तिरभवद्धि ततश्च यस्याः, उर्वी हि तां भगवतीं पृथिवीं नमामि ॥३॥ क्षोणिं महीं कुमवनिं च वसुन्धरां माम्, गां कुम्भिनी च विपुलामिह रनगर्भाम्, यां सागराम्बरधरां हृदि धारयामि, पृथ्वीं हि तां भगवती शिरसा नमामि ॥४॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy