SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभागः कथा आचार्यश्रीविजयकस्तूरसूरिः [पूज्याचार्यवर्य श्रीविजयकस्तूरसूरिभगवता प्राकृतभाषायां रचिता इमाः कथाः ‘पाइअ-विन्नाणकहा' इति - ग्रन्थान्तर्गताः सन्ति । पूज्याचार्य श्रीविजयसोमचन्द्रसूरिमहाराजस्य सौजन्येनाऽत्र क्रमशः प्रकाशयिष्यन्ते । ] पहाणी सव्वया होइ, गुणेसु विणओ जओ । अणेण फलसाण, लद्धं चारितमुत्तमं ॥१॥ १. सेवितुम् । पाइयकहावली फलसालस्स कहा महाविसए सालिग्गामो नाम गामो । तत्थ पुप्फसाल - गिहवइणो पुत्तो फलसालो नाम आसि । सो पयइभद्दओ पयइविणीओ परलोगभीरू य । एगया तेण धम्मसत्थपाढयाओ 'उत्तमे विण पउंजेइ सो जम्मंतरे उत्तमुत्तमो होइ' ! तओ सो एस मम जणओ उत्तमो त्ति सव्वायरेण जणगस्स विणए पउत्तो । अन्नया तेण गामसामिस्स विणयं पउंजंतो जणओ दि । तओ जगाओवि इमो उत्तमो त्ति जणयमापुच्छिऊण गामसामिं 'अलग्गिउं पवत्तो । या ते सद्धि रायगिहं गओ । तत्थ गामाहिवं महंतयस्स पणामाईं कुणमाणं आलोइऊण इमाओ वि एस पहाणो त्ति महंतयं सेविउं पउत्तो । तं पि सेणिय- नरिंदस्स विणयपरायणमवलोइऊण सेणियमोलग्गिउं आरद्धो । Jain Education International अन्नया तत्थ भगवं वड्ढमाणसामी समोसढो । सेणिओ सबलवाहणो वंदिउं निग्गओ । तओ फलसालो भगवंतं समोसरणलच्छीए सोहमाणं पासंतो अइविम्हिओ जाओ । नूणमेस सव्वुत्तमो, जो एवं नरिंदविंद - देविंद - दाणविंदेहिं वंदिज्जइ, ता अलमन्नेहिं । यस्स च्चिय विणयं करोमि । तओ अवसरं पाविऊण खग्गखेडगकरो ११६ For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy