SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ॥३३॥ तिक्कालं वरविहिणा, कप्पलयब्भहियभव्वमाहप्पं । अच्चंतु वीरबिंबं, कयं परेणं वियक्केणं जीवियसामिज्झाणं, कुणंति आसण्णसिद्धिया मणुया । आरुग्गतुट्ठिकित्ति, लहंति घणबुद्धिबोहिपयं ॥३४॥ ल ॥ प्रशस्तिः ॥ ॥ आर्यावृत्तम् ॥ जुम्मणिहाणणिहिंदु-प्पमिए वासे य आसिणे मासे । . सियपक्खे दसमीए, धम्मिय-सिरिरायनयरंमि ॥३५॥ जीवियसामित्थवणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणाऽऽयरिएणं, रइयं धण्णा ! समझंतु विज्झापहपढणटुं, विहिया रयणा इमस्स थुत्तस्स । अज्झयणसवणसीला, लहंति परमुण्णइं णियमा ॥३७॥ ॥३६॥ श्रुते महाकवेः काव्ये नयने वचने च वा: । युगपद् यस्य नोदेति स वृषो महिषोऽथवा ॥ [सुभाषितरत्नभाण्डागारे] Pt ११५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy