________________
॥३३॥
तिक्कालं वरविहिणा, कप्पलयब्भहियभव्वमाहप्पं । अच्चंतु वीरबिंबं, कयं परेणं वियक्केणं जीवियसामिज्झाणं, कुणंति आसण्णसिद्धिया मणुया । आरुग्गतुट्ठिकित्ति, लहंति घणबुद्धिबोहिपयं
॥३४॥
ल
॥ प्रशस्तिः ॥
॥ आर्यावृत्तम् ॥ जुम्मणिहाणणिहिंदु-प्पमिए वासे य आसिणे मासे । . सियपक्खे दसमीए, धम्मिय-सिरिरायनयरंमि ॥३५॥ जीवियसामित्थवणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणाऽऽयरिएणं, रइयं धण्णा ! समझंतु विज्झापहपढणटुं, विहिया रयणा इमस्स थुत्तस्स । अज्झयणसवणसीला, लहंति परमुण्णइं णियमा ॥३७॥
॥३६॥
श्रुते महाकवेः काव्ये नयने वचने च वा: । युगपद् यस्य नोदेति स वृषो महिषोऽथवा ॥
[सुभाषितरत्नभाण्डागारे]
Pt
११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org