________________
हाई केवलं तदनुजभूतश्चतुर्थो भ्रातैव तत्सहचर आसीत् । अव्यवहितजन्मानुक्रमवशात् और
र वयःसाम्याद् निसर्गमाधुर्यवशाच्च शैलेन्द्रनामाऽसावेव कृष्णायै रोचते स्म । सा महेन्द्रधर्मेन्द्रसोमेन्द्रारव्या ज्येष्ठसहोदरास्त्रयोऽपि पितृकल्पा आसन् पदप्रतिष्ठावयोदृष्ट्या। सार 5 पञ्चमोऽपि राजेन्द्रः कनिष्ठत्वाद् हृदयावेदनेऽनर्ह एवाऽऽसीत् । अरे अज्ञानमौढ्यजडताग्रस्तस्य समाजस्य का कथा ? समाजस्तु विमुक्तना
सारज्जुरिव कमेलको न पन्थानं समीक्षते । किञ्च, यथाभिरुचितमार्गेणैव गच्छति । या सो न तस्य काऽपि निश्चिता विचारसरणिः, न वा स्थिरो निर्णयाधारः । समाजस्तु र स्वार्थान्धः क्वचिदमृतमपि विषं घुष्यति, क्वचित् पुनर्विषमपि निगरणीयममृतम् ! 3 भार्यावतां पतीनां महिलान्तरभोगलिप्सामपि समाजोऽयं न जातु निन्दति । किं वेश्यागामिनो मन्दिरप्रवेशान्निवार्यन्ते, पत्नीभिर्वा तद्दोषदुष्टाः शरीरभोगान्निषेध्यन्ते ? समाजोऽयं केवलमसहायानां, सामर्थ्यहीनानां किञ्च प्रतीकाराक्षमाणां दोषान् पश्यति, न पुनः समर्थानाम् । समाजः शातयति केवलमार्जवोपेतान् न तावद्रावणजरासन्धकंसप्रभृतीन् ।
तस्मिन्नेव समाजे कृष्णयाऽपि जीवितव्यमासीत् । समाजदृष्ट्याऽसाविदानी नाऽऽसीत् सहानुभूतिपात्रम् । प्रत्युत सर्वविधामङ्गलानां हेतुः पत्युश्चाऽपि जीवनसूत्रोच्छेत्री आसीत् । उच्चकुलोत्पन्नत्वात् तस्याः पुनर्विवाहोऽप्यचिन्तनीय एवाऽऽसीत् । एवं कृते सति दुर्निवारमेवाऽऽसीत् कुलमर्यादाविनाशभयम् । पशुवज्जीवनं यापयन्तो जनाः
काममधरोत्तरमाचरन्तु । परन्तु लोकप्रख्यातं क्षत्रियकुलमासीदिदम् । समाजादर्शभूतानां in महापुरुषाणां कुलमासीदिदम् । अस्मादेव कुलान्मर्यादानद्यः प्रभवन्ति स्म ।
वर्षाद् वर्ष व्यतीतम् । सर्वं शान्तमिव जातम् । यथा सौभाग्यं भ्रातृजायानां, तथैव दौर्भाग्यं वैधव्यं वा कृष्णाया जीवनमासीत् । यथा भ्रातृजायानामखण्डानन्दप्रवाहे । RT भोगसुखे च न किमपि परिवर्तनीयमासीत्तथैव कृष्णाया अखण्डविषादप्रवाहे gh E) भोगतृष्णाक्षयेऽपि न किमपि परिवर्तनीयमासीत् । शनैः शनैः सर्वमिदं रूढं स्वीकरणीयञ्च
जातम् । कृष्णाभविष्यविषये सम्प्रति कुटुम्बिनोऽपि निरुपाया आसन् । स्वयं या कृष्णाऽप्युपायहीनाऽऽसीत् । कृष्णायाः कृते तु किमपि भविष्यमेव नाऽऽसीदिदानीम् । 7 तया तु केवलं वर्तमाने एव जीवितव्यमासीत् सुखेन वा, दुःखेन वा ।
C
१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org