SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ रमणी आवयोर्भावि कियत् सुन्दरं भविष्यति, यदाssai सम्भूय जीविष्यावः । तथा अहं सदाऽपि दुःखसहने भवतः साहाय्यं करिष्ये । HOSPITAL पुरुषेभ्यः किमर्थं सङ्गणकमधिकतया रोचते ? सङ्गणकाः कदाऽपि प्रतिभाषणं नैव कुर्वते, अत: !! रमणः किन्तु नाऽस्ति मम किञ्चिद् दुःखं भोः ! रमणी नाऽहं वर्तमानकालविषयं वदामि प्रिय ! अहं तु विवाहानन्तरं यद् भविष्यति तद्विषयं वदामि !! Jain Education International मर्म-नर्म POLICE मद्यपः STATION किं भवान् मम सुरामोचने सहायको भवेद् वा ? चिकित्सकः अवश्यम् ! तदतीव सुकरम् !! मद्यपः तर्हि मोचयतु कृपया, आरक्षकैर्मम पेटिकाद्वयं गृहीतमस्ति !! ७७ For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy