SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ र ovo तेनोक्तं, 'बाढम् । किन्तु सहैवैवमपि कुर्वन्तु - मम ग्रीवा सदैव सरला भवतु । सा कदाऽपि वक्रीभूय पृष्ठभागं द्रष्टुं शक्ता न स्यात् ।' 'भवतु, एवमेव भविष्यति ।' तदनु, यत्राऽपि दरवेशोऽगच्छत् तत्र शुष्का वृक्षा हरिता अभवन् , पुष्पाणि फुल्लितान्यभवन् । रुग्णानां दुःखानि रोगाश्चाऽनश्यन् । दुर्भिक्षेऽपि तस्य गमनेन वृष्ट्यादिना सुभिक्षमभवत् । यत्र जलं क्षारयुतं तादृशे कुत्रचित् कूपे तटाके वाऽपि तस्य गमनेन जलं मधुरमभवत्..... । अथ च वर्षेषु व्यतीतेषु यदा तस्याऽन्तिमः समयः सन्निहितः, तदा ता एव देवताः पुनरप्यागताः । पृष्टवत्यश्च - 'भो महानुभाव ! किमस्माभिर्दत्तः स वरः सफलो जातो वा ?' तेनोक्तं, 'नैव जानेऽहम् ! यतः कदाऽपि मया ग्रीवां परावर्त्य पृष्ठभागे नैव दृष्टम्, अथवा तादृशं द्रष्टुमहं शक्त एव नाऽऽसम् । अतो नैव जानाम्यहं, कदा किं जातमिति । अहं तु सदाऽपि स्वमार्गे चलनेवाऽऽसं केवलम् .... ।' [आधार: वार्षिकोऽङ्कः ओशो टाइम्स, १९९८] cools शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ।। - Jain Education International For Privatè & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy